A 302-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 302/4
Title: Mahābhārata
Dimensions: 38 x 15.5 cm x 318 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/173
Remarks: folio number uncertain; Udyogaparvan w. Nepali translation


Reel No. A 302-4 Inventory No. 31267

Title Mahābhārata and Mahābhārataṭīkā

Remarks The text covered is part of the Udyogaparvan and a Nepali commentary on it.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 15.5 cm

Folios 318

Lines per Folio 9–11

Foliation figures in the upper left-hand margin under the abbreviation bhā. u. bha. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 2/173

Manuscript Features

The text starts from the 70th adhyāya and runs up to the end of the 144th adhyāya of Udyogaparvan. Those adhyāyas are known as Bhagavadyāna(upa)parvan and Karṇopanivāda(upa)parvan (POONA EDITION).

Excerpts

«Beginning of the root text:»

vaiśaṃpāyana uvāca ||

saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ ||

abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām || 1 ||

ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala ||

na ca tvad anyaṃ paśyāmi yo na āpatsu tārayet || 2 ||

tvāṃ hi mādhavam āśritya nirbhayā moghadarpitam ||

dhārttarāṣṭraṃ sahāmātyaṃ svayaṃ samanuyuṃkṣmahe || 3 ||

yathā hi sarvāsv āpatsu pāsi vṛṣṇīn arindama ||

kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata || 4 || 4 || 4 ||     || (fol. 1v5–8)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

vaiśampāyana muni jo chan rājā janamejayasita kahanchan || he janamejaya dhṛtarāṣṭra rājāle paṭhāyākā saṃjayale rājā yudhiṣṭḥirasita bheṭ gari phiryā pachi dharmakā putra rājā yudhiṣṭḥira jo chan sātva(!)vaṃśamā śreṣṭha bhayākā śrīkṛṣṇasita viṃti garna lāgyā || 1 || iṣṭamitramā prīti rāṣanyā bhayākā he śrīkṛṣṇa mitrako māyā pāinyā yo belā cha || āpattimā hāmro uddhāra garnyā timi(!)deṣi arko ma kohi deṣtina || 2 || (fol. 1v1–4)

«End of the root text:»

na te jātu naśiṣyaṃti putrāḥ paṃca yaśasvini ||

nirarjunāḥ sakarṇā vā sārjunā vā hate mayi || 23 ||

iti karṇavacaḥ śrutvā kuṃtī duḥkhāt pravepatī ||

uvāca putram āśliṣya karṇaṃ dhairyād akaṃpanaṃ || 24 ||

evaṃ vai bhāvyam etena kṣayaṃ yāsyaṃti kauravāḥ ||

yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaraṃ || 25 ||

tvayā caturṇāṃ bhrātṝṇāṃ abhayaṃ śatrukarśana ||

dattaṃ tat pratijānīhi saṃgarapratimocanaṃ || 26 ||

anāmayaṃ svasti ceti pṛthātho karṇam abravīt ||

tāṃ karṇo tha tathety uktvā tatas tau jagmatuḥ pṛthak || 27 ||     ||     ||     || (fol. 317v5–7 and 318r4–6)

«End of the commentary:»

he mahāvalī karṇa āphnā bhāī janā cāralāī timile abhayadāna diyau maile pāñā cāra janā putra ta vāṃcyā bhanī maile cihnyā āphule garyākā pratijñākana saṃgrāmaviṣe timi viśra(!)nyā chainau || 26 || bhanī etī kurā garī karṇalāī kuṃtīle aneka prakārakā āśīrvāda diin karṇale panī kaunai kurāko saṃdeha māṃnu pardaina kṣatriya dharma estai krūra cha bhanyā tāṃhāpachī kuṃtī ra karṇa ī dui janā paraspara vidā bhai āphnā ghara calyā bhani vaiśaṃpāyana muni janmejayaḥ rājācheu kahaṃdā bhayā || 27 ||     ||     || (fol. 318r1–3 and 7–8)

«Colophon of the root text:»

ity udyoge karṇasamāgame adhyāyaḥ samāptaḥ ||    || 146 ||     ||      || śūbham ||     || (fol. 318r6)

«Colophon of the commentary:»

yo mahābhāratakā udyogaparvamā kuṃtīko ra karṇako saṃvāda bhayāko pacahattarī adhyāya samāpta bhayo || kuṃtīko ra karṇako saṃvāda pani samāpta bhayo ||    ||

śūbham astu sarvadā ||     ||     || (fol. 318r8–9)

Microfilm Details

Reel No. A 302/4

Date of Filming 17-03-1972

Exposures 333

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 4v–5r, 19v–20r, 34v–35r, 131v–133r, 146v–147r, 213v–214r, 237v–238r and 246v–247r

Catalogued by RK

Date 04-12-2007

Bibliography