A 302-8 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 302/8
Title: Mahābhārata
Dimensions: 41 x 15.5 cm x 54 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: SAM 1854
Acc No.: NAK 2/121
Remarks: Gadāparvan w. comm. by Nīlakaṇṭha; B 263/12, B 253/2, B 249/3, B 246/4, B 263/10, B 257/3, A 302/8, A 311/5, A 311/7, A 311/6, B 254/3, B 251/3, A 302/2, B 264/7, A 308/14, A 303/7, and B 264/4 form a series


Reel No. A 302-8 Inventory No. 31018

Title Mahābhārata and Bhāvārthapradīpa

Remarks The text covered is part of Śalyaparvan and Bhāvārthapradīpaṭīkā on it.

Author attributed to Vyāsa, Nīlakaṇṭha Bhaṭṭa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.0 x 15.5 cm

Folios 54

Lines per Folio 8–13

Foliation figures in the upper left-hand margin under the abbreviation bhā. gadā. and in the lower right-hand margin under the word rāma on the verso.

Date of Copying SAM 1854

Place of Deposit NAK

Accession No. 2/121

Manuscript Features

The text starts from the 29th adhyāya and runs up to the end (64th adhyāya) of Śalyaparvan. Those adyāyas are known as Tīrthayātrā(upa)parvan and Gadāyuddha(upa)parvan (POONA EDITION).

Excerpts

«Beginning of the root text:»

|| śrīgaṇeśāya namaḥ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sara[[sva]]tīṃ caiva tato jayam udīrayet || 1 ||

dhṛtarāṣṭra uvāca ||

hateṣu sarvasainyeṣu pāṃḍuputrai raṇājire ||

mama sainyāvasiṣṭās te kim akurvata saṃjaya || 2 ||

kṛtavarmā kṛpaś caiva droṇaputraś ca vīryavān |

duryodhanas tu maṃdātmā rājā kim akarot tadā || 3 ||

saṃjaya uºº

saṃprādravatsu dāreṣu kṣatriyāṇāṃ mahātmanāṃ ||

vidrute śibire śūnye bhṛśodvignās trayo rathāḥ || 4 ||

niśamya pāṃḍuputrāṇāṃ tadā vaijayināṃ svanaṃ ||

vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ || 5 || (fol. 1v2–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

hateṣu sarvasainyeṣu pāḍuputre(!) raṇājire ||

ity ārabhya śokasaṃvignamanasaś ciṃtādhyānaparābhavann ity aṃtaṃ śalyaparva śeṣo gadāparvākhyas tasya tātparyaṃ sarvanāśe pi jīvitaṃ dustyajaṃ parābhūtam api śatruṃ śūrā na tyajaṃtīti ceti || 1 || 2 || 3 || 12 || ❁❁ ||     || (fol. 1v1 and 10)

«End of the root text:»

rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ |

drauṇiṃ rājño niyogena senāpatye bhya(ṣe)cayat ||

so bhiṣikto mahārāja pariṣvajya nṛpottamaṃ ||

prayayau siṃhanādena diśaḥ sarvā vinādayan || 44 ||

duryodhano pi rājeṃdra śoṇitena pariplutaḥ ||

tāṃ niśāṃ pratipede tha sarvabhūtabhayāvahāṃ || 45 ||

apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa ||

śokasaṃvignamanasaś ciṃtādhyānaparābhavan || 46 || (fol. 53v6–8 and 54r2)

«End of the commentary:»

yasyeti ātapatreṇa duryodhanaḥ sūryād rakṣita(!) ity eṣa prasādo pi yasya na sahate iti bhāvaḥ | 3 | paridyūnaḥ pariśrāṃtaḥ || 8 || 8 ||   || 25 || 26 || hatvaikaṃ | asmākaṃ paṃcānāṃ madhye ekam api hatvā tvaṃ rājyaṃ prāpś(!)yasīty arthaḥ || 27 || 38 || 39 || 40 || 41 || (fol. 6r1 and 7r1)

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ śalyaparvaṇi gadāyuddhaṃ samāptaṃ || śubham astu ||

saṃvat || 18 || 54 || miti(!) mārgaśi[[ra]]vadi || 5 ||     ||

śrīrācaṃdrāya namaḥ ||     ||     ||

śrīgaṃgādevyai namaḥ ||     || ❁❁ ||

śrīkṛṣṇāya namaḥ || ❁❁ || (fol. 54r2–3)

«Colophon of the commentary:»

iti śrīcaturddharavaṃśāvataṃsaśrīnīlakaṃṭhabhaṭṭakṛtau gadāparvaṇi bhāvārthapradīpaḥ samāptaḥ || iti gadāparva samāptaṃ || ❁ || ❁ || śrī (fol. 54r1)

Microfilm Details

Reel No. A 302/8

Date of Filming 26-03-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 18-12-2007

Bibliography