A 303-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 303/2
Title: Mahābhārata
Dimensions: 40 x 15.5 cm x 347 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/270
Remarks: Droṇaparvan w. comm. by Nīlakaṇṭha; forms a series with NAK 267–273


Reel No. A 303/2

Inventory No. 31059

Title Mahābhārata Droṇaparava

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 40x 15.5 cm

Binding Hole(s)

Folios 347

Lines per Page 10-11

Foliation figures in uppere left and lower right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/270


Manuscript Features

Excerpts

«Beginning»


|| śrīgaṇeśāya namaḥ ||


nārāyaṇaṃ namaskṛtya naraṃcaiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||


janamejaya uvāca ||


tamapratimasatvaujo valavīryasamanvitaṃ ||

hataṃ devavrataṃ śrutvā pāṃcālyena śikhaṃḍinā || 2 ||


dhṛtarāṣṭras tato rājā śokavyākulalocanaḥ ||

kim aceṣṭata viprarṣe hate pitari vīryavān || 3 || (fol. 1v1–3)


«End»


navaślokasahastrāṇI tathā navaśatāni ca ||

ślokā navas tathāśītiḥ saṃkhyā tāṃs tatvadarśitā ||


droṇaparvaṇI viprebhyo bhojanaṃ param arcitaṃ ||

śarāś ca dreyā rājendra cāpānyasivarās tathā


aśvān tathā gajāṃś caiva vāsāṃ syābharaṇāni ca || (fol. 347r8–10)


«Colophon»


iti śrīmahābhārate śatasāhasrtyāṃ saṃhitāyāṃ vaiyyāsikyāṃ droṇaparvaṇy anukramaṇikādhyāyaḥ ||

śrīvedavyāsāya namaḥ saṃvat (fol. 347r10–11)


Microfilm Details

Reel No. A 303/2

Date of Filming

Exposures 349

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 21-05-2014

Bibliography