A 303-3 Mahābhārataśalyaparva

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 303/3
Title: Mahābhārata
Dimensions: 42 x 19 cm x 31 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/204
Remarks: Śalyaparvan


Reel No. A 303/3

Inventory No. 31097

Title Mahābhārataśalyaparva

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 42.0 x 19.0 cm

Binding Hole(s)

Folios 31

Lines per Page 10

Foliation figures on the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/204


Manuscript Features

MS contains the chapter Śalyaparva of the Mahābhārata.


Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


oṃ namaḥ kṛṣṇāya ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||


devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||



janamejaya uvāca ||


evaṃ nipātite karṇe samare savyasācinā ||


alpāvaśiṣṭhāh kuravah kim akurvata vai dvija || 2 ||


udīrṇamāṇaṃ ca valaṃ dṛṣṭvā rājā suyodhanaḥ ||


pāṇḍavaiḥ pāptakālaṃ ca kiṃ prāpadyata kauravaḥ || (fol. 1v1–2)


«End»


śūnyarūpam adhvastaṃ dṛṣṭā dhvastatro bhavet ||


viduraḥ sarvadharmajño viktavenāntarātmanā || 104 ||


viveśa nṛpate rājan niśaśvāsaśanaih śanaiḥ ||


yuyutsu dayitāṃ rātriṃ svagṛhe nyavasat tadā || 105 ||


nandyamānaḥ svakaiś cāpi nāmyanaṃdatsu duḥkhitaḥ ||


ciṃtayānaḥ kṣaaṃ tīvraṃ bharatānāṃ parasparam || 106 ||


śrīman mahāgaṇapataye namo namaḥ || (fol. 31r5–7)



«Colophon»

iti śrīmahābhārate śatasāhasrtyaṃ saṃhitāyāṃ vaiyāsikyāṃ śalyaparvaṇi


triśattamo dhyāyaḥ || 31 || śrībhagavate purāṇapuruṣottamāya namaḥ || ❁ ||


śrīvyāsāya purāṇakartre namo namaḥ || (fol. 31r7–8)


Microfilm Details

Reel No. A 303/3

Date of Filming not indicated !

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 28-05-2014

Bibliography