A 303-4 Mahābhārata Śalyaparva

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 303/4
Title: Mahābhārata
Dimensions: 40 x 16 cm x 55 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/269
Remarks: Śalyaparvan with ṭīkā by Nīlakaṇṭha; Slide 119; forms a series with NAK 267–273


Reel No. A 303/4

Inventory No. 31051

Title Mahābhārata Śalyaparva

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 40.0 x 10.3 cm

Binding Hole(s)

Folios 55

Lines per Page 13

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1857


Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||


janamejaya uvāca ||


eva (!) nipātite karṇe samare savyasācinā ||

alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija || 1 ||


udīryamāṇaṃ ca balaṃ daṣṭvā (!) rājā suyodhanaḥ ||

pāṇḍavai (!) prāptakālaṃ ca kiṃ prāpa dyūta kauravaḥ || 2 || (fol. 1v1–3)



«End»

śūnyarūpam apadhvastaṃ dṛṣṭvā dhvastaro bhavat ||

viduraḥ sarvadharmajño viktavenāṃtarātmanā || 104 ||


viveśa nṛpae rājan niśvāśa sa śanaiḥ śanaiḥ

yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā || 105 ||


naṃdyamānaḥ svakaiś cāpi nābhyamaṃdatsu duḥkhitaḥ ||

ciṃtayānaḥ kṣayaṃ tīvraṃ bharatānāṃ parasparaṃ || 106 || (fol. 55r10–12)


«Colophon»


iti śrīmahābhārate śatasāhastryāṃ saṃhitāyāṃ vaiyyāsikyāṃ śalyaparva samāptaṃ || 29 ||

saṃkhyā || 1660 || (fol. 55r12–13)


Microfilm Details

Reel No. A 303/4

Date of Filming ?

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 28-05-2014

Bibliography