A 304-5 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 304/5
Title: Mahābhārata
Dimensions: 58.5 x 7.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/879
Remarks: Virāṭaparvan


Reel No. A 304/5

Inventory No. 31240

Title Mahābhārata Virāṭaparva

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 59.0 x 7.7 cm

Binding Hole(s)

Folios 47

Lines per Page 7

Foliation figures in the both margins of the verso under the abbreviation śrīvi

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/879


Manuscript Features

Excerpts

«Beginning»


oṃ namaḥ bhagavate vāsudevāya ||


nārāyaṇaṃ namaskṛtya, naraṃ caiva narottamaṃ |


devīṃ sarasvatīṃ caiva, tato jaya mudīrayet ||


|| janamejaya uvāca ||


kathaṃ virāṭanagare, mamapūrva pitāmahāḥ |


ajñātavāsamūṣitā, duryyodhana bhayādditāḥ ||


|| vaiśampāyana uvāca ||


yathā virāṭanagare, tava pūrvvapitāmahā |


ajñātavāsa mūṣito, tacchṛṇuṇvanarādhipa || (fol. 1v1–2)


«End»


tatosmai prāhiṇoddroṇaḥ śarāmadhikaviṃśatiṃ,


aprāptāścaiva tānyārtha, ściccheda kṛtahastavat |


tataḥ śara sahasreṇa, rathaṃ pārthasya vīryyavān |


avākirastadādroṇaḥ śīghramastraṃ mudīrayet ||


hayāśca rajata prakhyāt, kaṃkapatrai rajimhagaiḥ |


avā -------/// (fol. 47v5–6)


«Colophon»


|| iti śrīmahābhāratavirāṭaparvvaṇyuttaragograhe kṛpapiyānaṃ || || (fol. 47r3)


Microfilm Details

Reel No. A 304-05

Date of Filming

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 03-06-2014 Bibliography