A 306-11 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 306/11
Title: Mahābhārata
Dimensions: 35.5 x 17.5 cm x 290 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/593
Remarks: Ādiparvan; forms a complete MS of the Mahābhārata with the rest of 4/593


Reel No. A 306-11 Inventory No. 30915

Title Mahābhārata (Ādiparvan)

Remarks The text covered is the Ādiparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.5 x 17.5 cm

Folios 290

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. pa. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/593

Manuscript Features

||     || ādiparvaprārambha ||     ||

|| śrīmahābhārata-ādiparva samāpta patra 290 graṃtha 9000 ||

There are two exposures of fols. 119v–120r, 146v–147r and 166v–167r.

Folios are re-corrected after fol. 286.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

oṁ namo bhagavate vāsudevāya ||    ||

oṁ namaḥ pitāmahāya ||

oṁ namaḥ prajāpatibhyaḥ ||

oṁ namaḥ kṛṣṇadvaipāyanāya ||

oṃ namaḥ sarvavighnavināyakebhyaḥ ||

lomaharṣaṇaputra ugraśravāḥ sautiḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre || 1 ||

sukhāsīnān abhyagacchad brajmarṣīn saṃśitavratān ||

vinayāvanato bhūtvā kadācit sūtanandanaḥ || 2 ||

tam āśramam anuprāptaṃ naimiṣāraṇyavāsinām ||

citrāḥ śrotuṃ kathās tatra parivabrus tapasvinaḥ || 3 ||

abhivādya munīṃs tās(!) tu sarvān eva kṛtāñjaliḥ ||

apṛcchat sa tapovṛddhiṃ sadbhiś caivābhipūjitaḥ || 4 || (fol. 1v1–6)

End

evaṃ tau samanujñātau pāvakena mahātmanā ||

arjjuno vāsudevaś ca dānavaś ca mayas tathā ||

parikramya tataḥ sarve trayo pi bharatarṣabha ||

ramaṇīye nadīkūle sahitāḥ samupāviśan ||

ity etat kathitaṃ rājan yathaitad abhavat purā ||

dahanād yatra muktau sau(!) mayonāmātha śārṅgiṇā ||

ādiparvvasamāptau tu kuryyād brāhmaṇabhojanaṃ ||

atha kāmarasair bhaktyā saptadhānyam anuttama||m

apadiṣṭatamaṃ loke tat ta[d] dadyā[d] dvijātaye ||        ||

aṃgulīyakaratnāni karṇālaṃkāḍa(!)m eva ca || 

dadyād āstikatāṃ prāpya vyāsasya vacanaṃ yathā ||

etad ārakhyānam atulaṃ yaḥ śṛṇoti narottamaḥ || 

pade pade śvamedhasya phalaṃ prāpnoti mānavaḥ 

bhaktipūrvaṃ samāpte tu pūjayec caiva vācakaṃ ||     || (fol. 289v3–6 and 290r5–7)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ ādiparvaṇi khāṃḍavadāhe śārṅgakopākhyānaṃ samāptaṃ cādiparvva || ❁ ||

ity ādiparvvaṃ(!) samāptaṃ ||   || ❁ ||   || ❁ ||     || ❁ || (fol. 289v6–7 and 290r7)

Microfilm Details

Reel No. A 306/11

Date of Filming 02-04-1972

Exposures 296

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-09-2008

Bibliography