A 306-12 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 306/12
Title: Mahābhārata
Dimensions: 0 x 0 cm x 87 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/593
Remarks: Sabhāparvan; forms a complete MS of the Mahābhārata with the rest of 4/593


Reel No. A 306-12 Inventory No. 30916

Title Mahābhārata (Sabhāparvan)

Remarks The text covered is the Sabhāparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size none

Folios 87

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. sa. pa. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/593

Manuscript Features

Fol. 19 is missing.

There are two exposures of fols. 46v–47r.

Excerpts

Beginning

oṁ śrīmahāmaṃgalamūrttaye namaḥ ||   ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

namo bhagavate tasmai vyāsāyāmitatejase ||

yasya prasādād vakṣyāmi nārāyaṇakathāṃ śubhāṃ || 2 ||

janamejaya uvāca ||

rakṣitaḥ khāṃḍavaprasthe mayo nāma mahāsuraḥ ||

kṛṣṇāc ca pāvakāc caiva pārthenāmitatejasā || 3 ||

sa cakāra yad ūrddhvaṃ vai karma pratyayakārakaṃ ||

tad brūhi bhagavan sarvaṃ prāṇadāya kirīṭine || 4 ||

vaiśaṃpāyana uvāca || ||

tato bravīn mayaḥ pārthaṃ vāsudevasya sannidhu ||

prāṃjaliḥ ślakṣaṇayā vācā pūjayitvā punaḥ punaḥ || 5 || (fol. 1v1–5)

«End of the Sabhāparvan:»

ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṃkayā ||

evaṃ kṛte mahārāja paraṃ śreyas tvam āpsyasi ||

etad gāvalgaṇe kṣattā dha(!)mā(!)thasahitaṃ vacaḥ ||

uktavān na gṛhītaṃ ca mayā putraparīpsyā ||       ||

«End of the added text:»

etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā ||

adhyāyāḥ saptatir jñeyās tathāṣṭau cātra saṃkhyayā || 

ślokānāṃ dve sahasre tu paṃca ślokaśatāni ca || 

ślokāś caikādaśā(!) jñeyāḥ parvaṇy asmin dvijottamā || 

apūpaiś caiva pūpaiś ca sopaskarasamanvitaiḥ ||

sabhāparvaṇi rājeṃdra haviṣyaṃ bhojayed dvijān || 78 || (fol. 86v6–7 and 87r3–5)

«Colophon of the Sabhāparvan:»

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ sabhāparvaṇi anudyūtaṃ samāptaṃ || 77 || 

«Colophon of the added text:»

iti sabhāparvaḥ(!) || || || (fol. 86v7–8 and 87r6)

Microfilm Details

Reel No. A 306/12

Date of Filming 02-04-1972

Exposures 90

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-09-2008

Bibliography