A 306-5 Mahābhārata-Sabhāparvan

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 306/5
Title: Mahābhārata
Dimensions: 31.8 x 12.8 cm x 127 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1660
Acc No.: NAK 2/185
Remarks: Sabhāparvan

Reel No. A 306-5

Inventory No. 31169

Title Mahābhārata

Remarks The text covered is the Sabhāparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.8 x 12.8 cm

Folios 127

Lines per Folio 8–10

Foliation figures on the verso, in the middle left-hand margin under the abbreviation sabhā. and in the middle right-hand margin under the word parvva

Date of Copying ŚS 1660

Place of Deposit NAK

Accession No. 2/185

Manuscript Features

After the colophon is written few lines but they are rubbed off.

Excerpts

Beginning

oṁ namo vighneśvarāya ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ ||

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||    ||

vaiśampāyana uvāca ||

tato [ʼ]bravīn mayaḥ pārthaṃ, vāsudevasya sannidhau ||

prāñjaliḥ ślakṣṇayā vācā, pūjayitvā punaḥ punaḥ ||

asmāc ca kṛcchrāt saṃrabdhā,t pāvakāc ca didhakṣataḥ |

tvayā trāto smi kaunteya, brūhi kiṃ karavāṇi te ||   ||

arjjuna uvāca ||

kṛtam eva tvayā sarvvaṃ, svasti te stu vrajasura ||

prītimān bhava me nityaṃ, prītimanto vayañ ca te ||   || (fol. 1v1–5)

End

bāhupraharaṇenaiva bhīmena yudhi pātitaḥ ||

tasya te sama evāstu, pāṇḍavair bharatarṣabha |

ubhayoḥ pakṣayor yyuktaṃ kriyatām aviśaṃkayā ||

evaṃ kṛte mahārā[ja] paraṃ śreyas tvam āpsyasi ||   ||

dhṛtarāṣṭra uvāca || 

evaṃ gāvalgaṇe kṣattā sarmmārthasahitaṃ vacaḥ |

uktavān na gṛhītaṃ ca, mayā putraparīpsayā ||     || (fol. 126v8–127r1)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ pāṃḍavānāṃ vanapraveśaḥ sabhāparvvaṇy anudyūtaṃ samāptaṃ || 78 ||

śrīśāke 1660 phālguṇe māsi śukle pakṣe pratipadi tithau budhavāsare liṣitam idaṃ pustakam ||   || /// (fol. 127r1–7)

Microfilm Details

Reel No. A 306/5

Date of Filming 02-04-1972

Exposures 129

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-09-2008

Bibliography