A 306-6 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 306/6
Title: Mahābhārata
Dimensions: 33.5 x 16 cm x 340 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1155
Remarks: Bhīṣmaparvan w. comm. by Nīlakaṇṭha; A 305/3, A 309/12, B 258/1, B 263/3, A 307/3, A 306/6, B 258/4–259/1, B 261/3, A 306/7, a 306/8, A 309/6, A 311/8, B 251/4, B 256/4, and B 261/2 form a series


Reel No. A 306-6 Inventory No. 31002

Title Mahābhārata (Bhīṣmaparavan) and Bhāvadīpa

Remarks The text covered is the Bhīṣmaparvan and the Bhāvadīpa commentary on it.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 16.0cm

Folios 342

Lines per Folio 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhī.ṭī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1155

Manuscript Features

There are two exposures of fols. 26v–27r and 41v–42r.

The folio numbers 100 and 337 are assigned twice to the two successive folios.

Excerpts

«Beginning of the root text:»

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

janamejaya uvāca ||

kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ ||

pārthivāḥ sumahātmāno nānādeśasamāgatāḥ || 2 ||

vaiśaṃpāyana uvāca ||

yathā yuyudhire vīrāḥ kurupāṃḍavasomakāḥ ||

kurukṣetre tapaḥkṣetre śṛṇu tvaṃ pṛthivīpate || ⟨2⟩[3] || (fol. 1v4–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||     ||

śrīlakṣmaṇāryagurave jaḍajaṃtucakṣur

vaṃdhāya nodanam ṛte na hi rocate ʼnyat ||

pādāv anejanamukhāpacitis tatas tu

śrībhīṣmaparvaṇi vidadhmahi(!) bhāvadīpaṃ || 1 ||

pūrvasmin parvaṇi bhagavadbhaktaḥ saty api sāmarthye yaḥ satyaṃ pālayati aiśvaryyaṃ ca na prakāśayati kāle prāpte ʼnyasmai upakaroti ceti pāṇḍavācārapradarśanavyājena darśitaṃ tam evaṃbhūtaṃ svayaṃ bhagavān hitopadeśenānugṛhṇāti tadīyāṃ pratijñāṃ ca svapratijñābādhenaiva satyāṃ karotīty arjunopadeśena bhīṣmavadhārthaṃ bhagavataḥ śstradhāraṇena ca darśayiṣyan bhīṣmaparvārabhate || pūrvatra yuddhodyogaṃ śrutvā yuddhaṃ śrotukāmo janamejaya uvāca ca kathaṃ yuyudhire vīrā iti || 1 || tapaḥkṣetre iti khaḍgadhārātīrthe ʼsmin jñānam atyucitam iti bhāvaḥ || 2 || jigīṣto ʼnyonyaṃ jetum icchaṃtaḥ || 3 || 4 || (fol. 1v1–11)

«End of the root text:»

yudhyasva nirahaṃkāro balavīryavyapāśrayaḥ |

dharmyād chreyo [ʼ]nyat kṣatriyasya na vidyate || 37 ||

praśame hi kṛto yatnaḥ sumahān suciraṃ mayā ||

na caivaṃ śaṃkitaḥ karttuṃ karṇa satyaṃ bravīmi vaḥ || 38 ||

saṃjaya uvāca ||

ity uktavati gāṃgeye abhivādya prarudya ca ||

rādheyo ratham āruhya prāyāt tava su[[taṃ pra]]ti || 39 || (fol. 340r2–5)

«End of the commentary:»

gato [ʼ]tītaḥ pūrvāt kasya bhūyiṣṭho bhāgo yasminn ahani | 1 | 2 | 3 | 4 | 5 | nṛtyataḥ nṛtyam iva kurvataḥ | 6 | piśaṃgaiḥ piṃgalaiḥ | 7 | karṇikāreṇa karṇikāradrumopamena || 8 || anurathaiḥ pārṇigopādibhiḥ || 9 | 10 | pūrṇāyatavisṛṣṭena | ākarṇakṛṣṭatyaktena praṇihitena | 11 | 12 |

kārtasvaraṃ suvarṇaṃ tān sarvān | 13 | 14 | la(ghva)lakṣyatayā kārṣṇe abhimanyoḥ satvavaṃtaṃ balavaṃtaṃ | 15 | 16 | 17 | 18 | alātasadṛśaprabhaṃ bhrāmyamāṇolmukasa(māmaṃjalā)kāram ityarthaḥ | 16 | 22 || 26 || 27 || putreṇa uttareṇa || 30 || keśarī siṃhaḥ || 31 || 32 || 33 || 34 || pragṛhītāgrahastena kuṃḍalīkṛtaśuṃḍāgreṇa || 35 || tasya vegam iti saṃbaṃdhaḥ rathe rathopari || 36 || tasya śalyasya bṛhataḥ puṣṭān sādhuvāhinaḥ samyag ū(ha)naśīlān || 38 || taṃ mohaṃ pramuktaṃ hastād galitaṃ aṃkuśādikaṃ yasya || 39 || || 40 || || 41 || || 42 || || || 43 || 44 || || 45 || | 46 | | 47 | 48 | 49 | 50 | 51 | (fol. 205v10– 207v1)

«Colophon of root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ bhīṣmaparva samāptaṃ || 5669 || || śrīkṛṣṇāya namaḥ || ❁ || śrīvāsudevāya namaḥ || || ❁ ||     || ❁ || śubham || (fol. 340r5–6)

«Colophon of commentary:»

Microfilm Details

Reel No. A 306/6

Date of Filming 02-04-1972

Exposures 348

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-09-2008

Bibliography