A 306-7 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 306/7
Title: Mahābhārata
Dimensions: 34 x 16 cm x 51 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1155
Remarks: Śalyaparvan w. comm. by Nīlakaṇṭha; A 305/3, A 309/12, B 258/1, B 263/3, A 307/3, A 306/6, B 258/4–259/1, B 261/3, A 306/7, a 306/8, A 309/6, A 311/8, B 251/4, B 256/4, and B 261/2 form a series


Reel No. A 306-7 Inventory No. 31005

Title Mahābhārata

Remarks The text covered is part of the Śalyaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.0 x 16.0 cm

Folios 51

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. salya. and in the lower right-hand margin under the word rāmaḥ

Scribe Lokamaṇi Śarmā

Date of Copying ŚS 1778

Place of Deposit NAK

Accession No. 4/1155

Manuscript Features

<<<Which part covered?>>>

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

janamejaya uvāca ||

evaṃ nipātite karṇe samare savyasācinā ||

alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija || 1 ||

udīryamāṇam ca balaṃ dṛṣṭvā rājā suyodhanaḥ ||

pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ || 2 ||

etad icchāmy ahaṃ śrotuṃ tad ācakṣva dvijottama ||

na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mune || 3 ||

vaiśaṃpāyana uºº||

tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ ||

bhṛśaṃ śokārṇave magno nirviṇṇaḥ sarvato bhavat || 4 || (fol. 1v1–4)

End

śūnyarūpam apadhvastaṃ dṛṣṭvā dhvastataro bhavat ||

viduraḥ sarvadharmajño viklavenāṃtarātmanā || 104 ||

viveśa nṛpate rājan niśaśvāsa śanaiḥ śanaiḥ ||

yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā || 105 ||

naṃdyamānaḥ svakaiś cāpi nābhyanaṃdat suduḥkhitaḥ ||

ciṃtayānaḥ kṣayaṃ tīvraṃ bhāratānāṃ parasparaṃ || 106 || ❁ ||    || (fol. 51r8–10)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ śalyaparvaṇi samāptaṃ || 29 || saṃkhyā || 1660 || ❁ || śrīśāke 1778 || jyeṣṭa va || 30 || roja || 2 || (mā) idaṃ pustakaṃ lekhakalokamaniśarmaṇā śubham || ❁ ||      || śrīrāmo jayati†tarāṃ† ||     || śrīkṛṣṇāya namaḥ ||    || śrīsarasvatyai namaḥ ||    || śrīgurubhyo namaḥ ||     || rāma rāma rāma (fol. 51r10–12)

Microfilm Details

Reel No. A 306/7

Date of Filming 31-03-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-10-2008

Bibliography