A 306-9 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 306/9
Title: Mahābhārata
Dimensions: 36 x 17 cm x 33 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/945
Remarks: Śalyaparvan; forms a series with A 306/10


Reel No. A 306-9 Inventory No. 30987

Title Mahābhārata

Remarks The text covered is part of the Śalyaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 36.0 x 17.0 cm

Lines per Folio 14–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa. lya. and in the lower right-hand margin under the word rāma

Scribe Bhīma

Date of Copying SAM 1788

Place of Deposit NAK

Accession No. 1/945

Manuscript Features

<<<Which part covered?>>>

Excerpts

Beginning

oṁ namo bhagavate vāsudevāya namaḥ ||

yatpādāṃbujam āsādya prāraṃbhāḥ satataṃ nṛṇāṃ

siddhyaṃti gauri(!)tanayaṃ taṃ vaṃde gaṇanāyakaṃ || 1 ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet ||

janamejaya uvāca ||

evaṃ nipātite karṇe samare savyasācinā ||

alpāvaśiṣṭāḥ suravaḥ kim akurvaṃs tataḥ paraṃ ||

udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ

pāṃḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ |

etad icchāmy ahaṃ śrotuṃ samācakṣva dvijottama

na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat

vaiśaṃpāyana uvāca |

tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ |

bhṛśaṃ śokārṇave magno nirāśaḥ sarvato bhavat (fol. 1v1–5)

End

śūnyarūpam apadhvastaṃ duḥkhataro bhavat ||

⟨ni⟩ viduraḥ sarvadharmajño viklavenā[n]tarātmanā ||

viveśa nṛpate rājan niśaḥ(!)svāsa śanaiḥ  śanaiḥ ||

yuyutsa(!)r api tāṃ rātrī(!) svagṛhe nyavasa[t] tadā ||

va(!)dhyamānaḥ svakaiś cāpi nābhyanaṃdat suduḥkhitaḥ

ci[n]tayānaḥ kṣayaṃ tīvraṃ bhāratānāṃ paramparā<ref name="ftn1">For parasparaṃ.</ref> ||     || (fol. 32v16–33r2)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ śalyaparva samāpta[m] ||     || śrīkṛṣṇārpaṇam astu

mārgaśīrṣe tathā kṛṣṇe jayo bde bhaumavāsare ||

likhitaṃ śalyaparva⟨ṃ⟩ ca bhīmenaiva mahāpuro(!) || 1 || || ❖ ||

saṃvat || 1788 ||  || (sa me yamāc ca) vadi || 7 || †pāyāṃ† śalyaparva⟨ṃ⟩ †samādā† || ||❁ || (fol. 33r2–4)

Microfilm Details

Reel No. A 306/9

Date of Filming 31-01-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-09-2008

Bibliography


<references/>