A 307-3 Bhāratabhāvadīpā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 307/3
Title: Mahābhārata
Dimensions: 34 x 16.5 cm x 317 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1913
Acc No.: NAK 4/1155
Remarks: Udyogaparvan w. comm. by Nīlakaṇṭha; A 305/3, A 309/12, B 258/1, B 263/3, A 307/3, A 306/6, B 258/4–259/1, B 261/3, A 306/7, a 306/8, A 309/6, A 311/8, B 251/4, B 256/4, and B 261/2 form a series


Reel No. A 307/3

Inventory No. 31001

Title Bhāratabhāvadīpā Bhāratabhāvadīpā

Remarks MS contains commentary of the chapter on udyogaparva of senāniryāṇa of the Mahābhārata.

Author Nīlakaṃṭha

Subject Mahābhārata (Itihāsa)

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 34.0 x 16.5 cm

Binding Hole(s)

Folios 317

Lines per Page 12

Foliation figures on the verso, …

Scribe Bālakṛṣṇa Śarmā

Date of Copying ŚS 1778, VS 1913

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1155


Manuscript Features

Excerpts

«Beginning»


«Beginning of the root text»


śrīvedavyāsāya namaḥ || ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||


devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 || (fol. 1v4)



«Beginning of the commentary:»


śrīgaṇeśāya namaḥ || ||


śrīvedavyāsāya namaḥ ||


śrīmd gopālam ānamya śrīlakṣmaṇapadānugaḥ ||


nīlakaṃṭho bhāvadīpaṃ karoty udyogaparvaṇi || 1 || (fol. 1v1)



«End»


«End of the root text:»


tato nye śataśaḥ paścāt sahasrāyutaśo narāḥ


nardaṃta prayayus teṣām anīkāni sahastraśaḥ 34


tatra bherī sahastrāṇi śaṃkhānām ayutāni ca


nyavādayaṃta saṃdṛṣṭāḥ sahasrāyutaśo narāḥ 356708 (fol. 317r6–8)


«End of the commentary:»


kośo dhanaṃ koṣṭḥo dhānyādisāmagrī saṃgṛhya ekīkṛtya 27


śrīvedavyāsāya nama 28 29 30 31 32 33 34 35 (fol. 316v13–317r1)


«Colophon»


«Sub Colophon:»


iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsaśrīgoviṃdasūrisūnor


śrīnīlakaṃṭhasya kṛtau bhāratabhāvadīpe udyogaparvārthaprakāśaḥ samāptim agaman 195


śrīśāke 1778 śrīsamvat 1913 āśvinaśukla 6 vāsare 1 likhitam idaṃ pustakaṃ Bālakṛṣṇaśarmaṇā śubham (fol. 317r1, 11–12)


«Colophon:»


iti śrīmahābhārate śatasāhastyāṃ saṃhitāyāṃ vaiyāśikyāṃ udyogaparvaṇi senāniryāṇaṃ samāptaṃ cedam udyogaparva adhyāyaḥ 195 (fol. 317r8–9)


Microfilm Details

Reel No. A 307/3

Date of Filming ?

Exposures 319

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 06-06-2014

Bibliography