A 308-10 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 308/10
Title: Mahābhārata
Dimensions: 38.5 x 15 cm x 146 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1686
Acc No.: NAK 1/971
Remarks: Karṇaparvan; A 308/10, A 309/4, A 309/5, A 303/6, B 264/6, B 248/11 and B 264/16 form a series


Reel No. A 308-10

Inventory No. 30969

Title Mahābhārata

Remarks The text covered is Karṇaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.5 x 15.0 cm

Folios 146

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation ka. pa. and in the lower right-hand margin under the word rāma on the verso

Date of Copying ŚS 1686

Place of Deposit NAK

Accession No. 1/971

Manuscript Features

The text starts form the beginning of the 2nd ahdyāya and runs up to the end. The first adhyāya, which contains vv. 49 has not been copied (POONA EDITION).

Excerpts

Beginning

śrīrāmāya namaḥ ||     ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet

saṃjaya uvāca

hate droṇe maheṣvāse tava putrā mahārathāḥ

babhu(!)vur asvasthamukhā viṣaṇṇā gatacetasaḥ

avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate

aprekṣyamāṇāḥ śokārttā nābhyabhāṣan parasparaṃ

tān dṛṣṭvā vyathitākārān sainyāni tava bhārata

urddhvam evānvavaikṣata duḥkhatrastāny anekaśaḥ

astrāsayeṣāṃ(!) ca rājeṃdra śoṇitāktāny anekaśaḥ

prābhraśyaṃta karāgrebhyo dṛṣṭvā droṇaṃ nipātitaṃ

tāny abaddhāny ariṣṭāni laṃbamānāni bhārata

adṛśyaṃta mahārāja nakṣatrāṇi yathā divi (fol. 1v1–5)

End

śrutvā tad apriyaṃ rājā dhṛtarāṣṭro mahīpati(!)

papāta bhūmau niśceṣṭaḥ kauravyaḥ paramāsanāt

tathā satyaja(!)tā devī gāṃdhārī priyadarśanā(!)

taṃ paryagṛhṇād viduro nṛpatiṃ saṃjayas tathā

paryaśvāsayatāṃ(!) cainaṃ tāv ubhāv eva bhūmipaṃ

tathaivotthāpayāmāsur gāṃdhārīṃ rājayoṣita(!)

tābhyām āśvāsito rājā tūṣṇīm āsīd vicetanaḥ

idaṃ mahāyuddhamakhaṃ mahātmanor dhanaṃjayādhiratheś ca yaḥ paṭ(!)et

sasamyag iṣṭasya makhasya yat phalaṃ tad āpnuyāt saṃśravaṇāc ca bhārata

makho hi viṣṇur bhgavān sanātano vahaṃti taṃ vahnyanileṃdubhāskarāḥ

ato nusūyuḥ śṛṇuyāt paṭḥec ca yaḥ sasarvalokānucaraḥ sukhī bhavet (fol. 146r3–8)

Colophon

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ karṇaparvaṇi yudhiṣṭḥirānaṃdo nāmaikonasaptavi(!)satimo(!) dhyāyaḥ ||     ||

ekonasaptaty dhyāyāḥ karṇaparvaṇi kīrttitāḥ

catvāryy eva sahasrāṇi ślokānāṃ ṣaḍśatāni ca ||

śrīśāke 1686 tithau 13 (fol. 146r8–9)

Microfilm Details

Reel No. A 308/10

Date of Filming 04-04-1972

Exposures 153

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 146 is in reverse order and two exposures of fols. 60v-61r, 65v–66r, 85v–86r and116v–117r.

Catalogued by RK

Date 20-11-2007

Bibliography