A 308-11 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 308/11
Title: Mahābhārata
Dimensions: 36 x 7.5 cm x 159 folios
Material: paper?
Condition: complete
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 785
Acc No.: NAK 1/836
Remarks: Sabhāparvan; =B 263/6, B 719/3


Reel No. A 308/11

Inventory No. 31165

Title Sabhāparvan of the Mahābhārata

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 36.0 x 16.5 cm

Binding Hole

Folios 104

Lines per Folio 8–10

Foliation figures in the both margins of the verso under the word sabhā

Illustrations

Scribe

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 1/836

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |
devīṃ sarasvatīṃ caiva tato jayamudīrayet ||

|| vaiśampāyana uvāca ||

tato vravīnmama pārthaṃ, vāsudevasya sannidhau ||
prāñjaliḥ ślakṣṇayā vācā, pūjayitvā punaḥ punaḥ

asmāccakṛcchātsaṃravdhā (!) ,tyāvakāccadidhakṣataḥ |
tvayātrātosmi kaunteya, bruhi kiṃ karavāṇI te || (fol. 1v1–3)

End

vāhu praharaṇe naiva bhīmena yudhi pātitaḥ |
tasya te śama evāstu pāṃḍavair bharatarṣabha |

ubhayoḥ pakṣayo yuktaṃ kriyatāmaviśaṃkayā |
evaṃ kṛte mahārāja paraṃ śreyastvamāpsyati |

evaṃ gāvalāṇeta (!) ttā dharmārtha sahitaṃ vacaḥ |
uktavā ----- ca mayā putra parīpsayā ||    ||    || (fol. 104r1–4)

Colophon

|| iti śrīmahābhārate śatasāhastryāṃ saṃhitāyāṃ sabhāparvaṇyudyūtaṃ (!) samāptaṃ ||    ||    || ❖ ||    ||    || śubhamastu ||    ||    ||    ||    ||    ||    || ❖ || (fol. 104r–5)

Microfilm Details

Reel No. A 308/11

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 28-10-2005

Bibliography