A 308-13 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 308/13
Title: Mahābhārata
Dimensions: 41 x 15.5 cm x 13 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/126
Remarks: Mausalaparvan w. comm. by Nīlakaṇṭha; B 263/12, B 253/2, B 249/3, B 246/4, B 263/10, B 257/3, A 302/8, A 311/5, A 311/7, A 311/6, B 254/3, B 251/3, A 302/2, B 264/7, A 308/14, A 303/7, and B 264/4 form a series


Reel No. A 308-13

Inventory No. 31026

Title Mahābhārata and Bhāratabhāvadīpa

Remarks The text covered is Mausalaparvan and Bhāratabhāvadīpaṭīkā; a commentary on Mausalaparvan.

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.0 x 15.5 cm

Folios 13

Lines per Folio 8–11

Foliation figures in the upper left-hand margin under the abbreviation bhā. mauśa. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 2/126

Manuscript Features

|| || mauśalaparvaprāraṃbhaḥ || || ||

Excerpts

Beginning of the root text

|| oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

|| devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 || ||

vaiśaṃpāyana uvāca ||

ṣaḍtriṃśe tv atha saṃprāpte varṣe ⟨|⟩ kauravanaṃdanaḥ ||

dadarśa viparītāni nimittāni yudhiṣṭhiraḥ 1 ||

vavur vārtāś ca nirghātā rūkṣāḥ śarkaravarṣiṇaḥ |

apasavyāni śakunā maṃḍalāni pracakrire || 2 |

pratyagūhur mahānadyo diśo nīhārasaṃvṛtāḥ ||

ulkāś cāṃgāravarṣiṇyaḥ prāpatan gaganād bhuvi || 3 |  (fol. 1v4–5 and 2r1–4)

Beginning of the commentary

|| śrīgaṇeśāya namaḥ ||

evaṃ ādiparvaṇi sūtritānāṃ dharmārthakāmamokṣāṇāṃ madhye sabhāvanayor yajñasatyadhṛtigurusatīrthasevanādi[[nā]] dharmaḥ pratipāditaḥ || … atha prathamaśloke na[[[raṃ]] nārāyaṇaṃ ca sarasvatīṃ ca gurucaraṇāraviṃdaṃ ca ahaṃ namaskāraṃ karomi ity atyāhaḥ(!) ||     ||     || vaiśaṃpāyana uvāca || ṣaḍtriṃśa iti || 1 || 2 || 3 || 4 || 5 || 6 || 7 || 8 || bhavan || abhavan || 9 || 10 | (fol. 1v1–2 and 8–2r1)

End of the root text

kālo gaṃtuṃ gatiṃ mukhyāṃ bhavatām api bhārata ||

etac chreyo hi vo manye paramaṃ bharatarṣabha || 36 ||

vaiśaṃpāyana uvāca ||

etad vacanm ājñāpya vyāsasyāmitatejasaḥ ||

anujñāto yayau pārtho nagaraṃ nāgasāhvayaṃ || 37 ||

praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiraṃ |

ācaṣṭa tad yathāvṛttaṃ vṛṣṇyaṃdhakakulaṃ prati || 38 || (fol. 13r3–5)

End of the commentary

sa eva balavān sa eva durbalo bhavaty evaṃ viparyayo pi kālamūlo jñeyaḥ || 34 || kṛteti bhavaṃto pi astravat kṛtakṛtyā iti bhāvaḥ | punar yugāṃtare  || 35 || mukhyāṃ gatiṃ svargaṃ gaṃtuṃ etat prasthā||naṃ || 36 || 37 || 38 ||     || (fol. 13r1 and 7)

Colophon of the root text

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ mauśalaparvaṇi aṣṭamo dhyāyaḥ | 8 || 286 || iti mauśalaparva samāptam || nārāyaṇāya namaḥ || (fol. 13r5–6)

Colophon of the commentary

iti nailakaṃṭhīye bhāratabhāvadīpe mausalaparvārthaprakāśaḥ samāptaḥ ||      ||

śrīkṛṣṇāya namaḥ (fol. 13r7)

Microfilm Details

Reel No. A 308/13

Date of Filming 04-04-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks two exposure of exp. 2 (the second one is situated as the second last exposures) and fol. 1v

Catalogued by RK

Date 22-11-2007

Bibliography