A 308-16 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 308/16
Title: Mahābhārata
Dimensions: 36.5 x 18 cm x 7 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/593
Remarks: Svargārohaṇaparvan; forms a complete MS of the Mahābhārata with the rest of 4/593


Reel No. A 308-16

Inventory No. 30932

Title Mahābhārata

Remarks The text covered is Svargārohaṇaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 18.0 cm

Folios 7

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation bhā. svaro. ṇa (somewhere svargā. ro., sva. ro. ha. and svargā. ha) and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/953

Manuscript Features

svargārohana(!)prāraṃbhaḥ

svargārohana(!)samāptaḥ || 7 ||

7 patra patra mātra

Excerpts

Beginning

śrīgaṇeśaṃ vaṃde ||     ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃḥ(!) ||

devī(!) sarasvatī(!) vyāsaṃ tato jayam udīrayet ||

janamejaya uvāca ||

svargaṃ triviṣṭapaṃ prāpya mama pūrvapitāmahāḥ ||

pāṇḍavā dhārttarāṣṭāś(!) ca kāni sthānāni bhejire ||

etad ichā(!)my ahaṃ śrotuṃ sarvavic cāsi me mataḥ ||

maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā ||     ||

vaiśaṃpāyana uvāca ||     ||

svargaṃ triviṣṭapaṃ prāpya tava pūrvapitāmahāḥ ||

yudhiṣṭhiraprabhṛtayo yad akurvata tac chṛṇu ||

svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ ||

duryodhane(!) śriyā juṣṭa(!) dadarśāsīnam āsane ||

bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛta(!) ||

devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ || (fol. 1v1–5)

End

na jātu kāmān na bhayān na lobhā(!)

dharmaṃ tyaje(!) jīvitasyāpi hetoḥ ||

nityodharmaḥ sukhaduḥkhe anitye

jīvo nityo hetur asyāpy anityaḥ ||

imāṃ bhāratasāvitrī(!) prātar utthāya yaḥ paṭhet ||

sa bhārataphalaṃ prāpya paraṃ brahmābhigacha(!)ti ||

yathā samudro bhagavān yathā ca himavāṃ giriḥ ||

khyātāv ubhau ratnanidhi(!) tathā bhāratam ucyate ||

imaṃ bhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ ||

sa gachet(!) paramāṃ siddhim iti me nāsti saṃśayaḥ ||

dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ

puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca ||

yo bhārataṃ samadhigacchati vācyamānaṃ

kiṃ tasya puṣkarajalair abhiṣecanena ||      || (fol. 7r4–8)

Colophon

iti śrīmahābhārate śatasāhasryāṃ vaiyāśikyāṃ saṃhitāyāṃ svargārohaṇakaṃ parva mahābhārataṃ ca saṃpūrttim agamat ||     ||

śubham astu ||     ||      ||      ||     || (fol. 7r8–9)

Microfilm Details

Reel No. A 308/16

Date of Filming 05-01-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r

Catalogued by RK

Date 27-11-2007

Bibliography