A 308-18 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 308/18
Title: Mahābhārata
Dimensions: 39 x 15.5 cm x 24 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/269
Remarks: Strīparvan with ṭīkā by Nīlakaṇṭha; Slide 119; forms a series with NAK 267–273


Reel No. A 308-18

Inventory No. 31054

Title Mahābhārata and Bhāvadīpa

Remarks The text covered is Strīparvan and Bhāvadīpaṭīkā on it.

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 39.0 x 15.5 cm

Folios 24

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation bhā. strīparva. (somewhere strīparva. and somewhere strīparva. ṭī.) and in the lower right-hand margin under the word rāma on the verso

Date of Copying SAM 1848

Place of Deposit NAK

Accession No. 2/269

Manuscript Features

|| iti strīparvasmāptaḥ || 19

24

atha strīparvaprārambhaḥ || 11 ||

Fols. 21v–22r illegible and comparatively much dimmer.

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||

oṃ nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

janamejaya uvāca ||

gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ ||

kim aceṣṭata viprarṣe tan me vyākhyātum arhasi || 1 ||

tathaiva kauravo rājā dharmaputro mahāmanāḥ ||

kṛpaprabhṛtayaś caiva kim akurvata te trayaḥ || 2 ||

aśvatthāmnaḥ śrutaṃ karma śāpaś cānyonyakāritaḥ ||

vṛttāṃttam uttaraṃ brūhi yad abhāṣatta(!) saṃjayaḥ || 3 || (fol. 1v1–3)

Beginning of the commentary

|| 15 || 16 || 17 || 18 || 19 || 20 || 21 || 23 || iti strīparvaṇi prathamaḥ || 1 ||

|| 10 || kiśorīṇāṃ aśvaśāvakānāṃ | kiśoro śvasya śāvaka iti medinī aṃgaṇe nṭryaśikhā bhūmau || 11 || 12 || 13 || 1(!) || (fol. 2r10 and 2v1)

End of the root text

na ca sma vaiśasaṃ ghoraṃ kauravāṃtakaraṃ bhavet

evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭhiraḥ (||)

vinadan duḥkhito rājan cakārāsyodakaṃ prabhuḥ (||) 25 (||)

tato vineduḥ sahasā striyas tāḥ khalu sarvaśaḥ 26

abhito yā(!) sthitās tatra tasminn udakakarmaṇi

tata ānāyayāmāsa karṇasya sa paricchadāḥ

striyaḥ kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭhiraḥ 27

sa tābhiḥ saha dharmātmā pretya(!)kṛtyam anaṃtaraṃ

kṛtvottatāra gaṃgāyāḥ salilād ākuleṃdriyaḥ 28 (fol. 23v7–8 and 24r2–4)

End of the commentary

neha smeti karṇe bhrātṛtve na jñāte sati tadanuṣāriṇām asmākaṃ kim api durlabhaṃ nābhavi(ṣpa)nnāpi kauravāṇāṃ kṣayo bhaviṣyatīty arthaḥ (||) 24 (||) 25 || 26 (||) 27 28 (fol. 23v1 and 23v9–24r1)

Colophon of the root text

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ parva samāptam idaṃ ekonaviṃśo dhyāyaḥ 19 ślokasaṃkhyā 120 asyānaṃtaraṃ rājadharmasyāyam ādyaślokaḥ

kṛtodakās te suhṛdāṃ sarveṣāṃ pāṃḍunaṃdanāḥ

viduro dhṛtarāṣṭraś ca sarveś ca bharatastriyaḥ 1

…. karṇagūḍhajanma iti vṛttāṃtāḥ (fol. 24r4–7)

Colophon of the commentary

iti śrīmahān(!)padavākyapramā(!)maryādhādhuraṃdharacaturddharavaṃśāvataṃsagoviṃdasūrisūno nīlakaṃṭhasya kṛtau bhāvadīpe strīparvādiprakāśaḥ samāptim(!) agamat

śrīkṛṣṇāya namaḥ saṃvat 1848 māghaśukla 10 guruvāsare (fol. 24r1 and 8)

Microfilm Details

Reel No. A 308/18

Date of Filming 05-01-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks Exp. 2 is in reverse order and two exposures of fols. 15v–16r.

Catalogued by RK

Date 29-11-2007

Bibliography