A 308-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 308/2
Title: Mahābhārata
Dimensions: 39 x 9.5 cm x 68 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/876
Remarks: Ādiparvan


Reel No. A 308-2

Inventory No. 31142

Title Mahābhārata

Remarks The text covered is part of Ādiparvan

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 39.0 x 9.5 cm

Folios 69

Lines per Folio 7

Foliation figures in the extreme lower left-hand margin on the verso ; in a very few folios, figures are written in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/876

Manuscript Features

The text starts form the 102nd adhyāya and runs up to the 148th adhyāya of Ādiparvan. Those adhyāyas contains Saṃbhava(upa)parvan, Jatugṛhadāha(upa)parvan, Hidimbavadha(upa)parvan and Bakavadha(upa)parvan (POONA EDITION).

Scribe leaves some letters in some folios.

Excerpts

Beginning

❖ vaiśampāyana uvāca ||

teṣu triṣu kumāreṣu, jāteṣu kuruja(‥‥)lam |

kuravo tha kurukṣetraṃ, trayam etad avarddataḥ(!) |

urddhvasasyābhavad bhūmiḥ sasyāni rasavanti ca | 

yatharttur(!)vaṣī parjjanyo bahupuṣpaphalā drumāḥ |

vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ |

gandhavanti ca mān(!)yāni rasavanti phalāni ca |

vā(!)(‥)gbhiś cāndha(!)kīryante nagarāṇy atha ślpibhiḥ |

śūrāś ca kṛtavidyāś ca santaś ca sukhino bhavan |

bhāvan dasyavaḥ kecin r(!)nādharmmarucayo janāḥ |

pradeśeṣu pi(!) rāṣṭrāṇāṃ kṛtaṃ yugam avartata |

dharmmakriyāyajñakālāḥ satyavrataparāyaṇāḥ |

anyonyaprītisaṃyuktā vyavarddhanta prajās tadā ||

mānakrodhavihīnāś ca narā lābhavivarjjitāḥ |

anyonyam abhyanandanta dharmmottarasa(!)varttate | (fol. 1r1–5)

End

evaṃ bahuvidhaṃ tasyā niśamya paridevitam |

pitā mātā ca sā caiva kanyā prarurudus trayaḥ |

tataḥ praruditā(‥‥)rvvaan niśamyātha svatas(!) tayoḥ |

utphullanayano bālaḥ kalam avyaktam abravīt |

mā tāta rodīr mmā māta,r mmā svasastv iti cābravīt |

prahasann iva sarvvās tān ekaikam upasarppati |

tataḥ sa tṛṇam ādāya prakṛ(!)ṣṭaḥ punar abravīt | 

ananāhaṃ haniṣyāmi rākṣasaṃ puruṣādakam |

tathāpi teṣāṃ duṣ(!)khena parītānām niśamya tat |

bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān |

ayaṃ kāla iti jñātvā kuntī samupasṛtya tān |

gatāsūnu(!)mṛteneva jīvayantīdam abravīt || (fol. 68v7–69r3)

Colophon

iti mahābhārate ādiparvvaṇi vakavadhe(!) ||     ||

kunty uvāca ||

kutomūlam idaṃ duṣ(!)khaṃ jñātum icchāmi tattvataḥ |

viditvā vyapakarṣeyaṃ śakyañ ced apakarṣitum ||     ||

brāhmaṇa uvāca || (fol. 69r3–4)

Microfilm Details

Reel No. A 308/2

Date of Filming 31-03-1972

Exposures 71

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 13-11-2007

Bibliography