A 308-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 308/3
Title: Mahābhārata
Dimensions: 35 x 12 cm x 6 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1015
Remarks: Viśokaparvan


Reel No. A 308-3

Inventory No. 31356

Title Mahābhārata

Remarks The text covered is part of Strīparvan and an alternative title of the text is Viśoka(upa)parvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 17.0 cm

Folios 6

Lines per Folio 15–16

Foliation figures in the upper left-hand margin under the abbreviation bhā. vi. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 1/1015

Manuscript Features

The scribe most usually writes ‘na’ for ‘ta’ and ‘ta’ for ‘na’.

The text starts form the 1st adhyāya and runs up to the end of 8th adhyāya of Strīparvan. Those adhyāyas are known as Viśoka(upa)parvan (POONA EDITION).

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||     ||

nārāyaṇāṃ namaskṛtyaṃ naraṃ caiva narottamaṃ

devī(!) sarasvati(!) vyāsaṃ tato jayam udīrayet

janamejaya uvāca

hate duryodhane caiva hate sainye ca sarvaśaḥ

dhṛtarāṣṭro mahārājaḥ śrutvā kim akaron mune

tathaiva kauravo rājā dharmmaputro mahāmanāḥ

kṛpadya(!)mṛ(!)tayaś caiva kim akurvvata te trayaḥ

aśvatrā(!)mnaḥ śrutaṃ karmma śāpād anyonyakāritān

vṛttātvam(!) uttaraṃ brūhi yad abhāṣata saṃjayaḥ

vaiśaṃºº

hate putraśate dīnaṃ chinnaśākham iva drumaṃ |

putraśokābhisaṃtaptaṃ dhṛtarāṣṭre(!) mahīpate

dhyānam ūkatvam āpannaṃ cintayā samabhiplutaṃ

abhigamya mahārājñaḥ saṃjayo vākyam abravīt  (fol. 1v1–5)

End

mama cava(!) niyogena vidheś capy(!) anivarttanāśa(!)

pāṃdavānāṃ (ca) kā(ru)ṇyāt prāṇān dhāraya bhārata

evaṃ tte varttamānasya loke kīrttir bhaviṣyati

dharmārthāstha(!)mahāṃs tāta taptasya tapasaḥś(!) cirān

putraśokraṃ(!) samutpannaṃ hutāśaṃ jvalitaṃ yathā

prajñāṃbhasā mahābhāga nirvāpaya sadā sadā ||     ||

vaiśas(!)pāyana uvāca ||     ||

tac chrutvā tasya vacanaṃ vyāsasyāmitatejasaḥ

muhūrttaṃ sa(ma)nudhyāya (dhṛ)tarāṣṭro bhyabhāṣata

mahatā śokajālena prara(!)pu(!)nno smi dvijottamā(!)

nātmānam avabudhyāmi muhyamāno muhur muhuḥ

idaṃ tu vacanaṃ śrutvā tava daivaniyogajaṃ

dhārayisyāmy ahaṃ prāṇān ghaṭiṣye na ttu(!)śocituṃ

etac chrutvā tu vacanaṃ vyāsaḥ satyavatīsutaḥ

dhṛtarāṣṭrasya rājedra(!) tatraivāṃttaradhīyata ||     || (fol. 6v2–7)

Colophon

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ viśokaparva samāptaḥ(!) śubham astu || (fol. 6v7)

Microfilm Details

Reel No. A 308/2

Date of Filming 31-03-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r

Catalogued by RK

Date 15-11-2007

Bibliography