A 308-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 308/4
Title: Mahābhārata
Dimensions: 41 x 16 cm x 135 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/652
Remarks: folio number uncertain; Sabhāparvan w. comm. by Nīlakaṇṭha; forms a group with other NAK 4-652


Reel No. A 308-4

Inventory No. 31057

Title Mahābhārata and Bhāratabhāvadīpa

Remarks The text covered is Sabhāparvan and Bhāratabhāvadīpaṭīkā; a commentary on it.

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 9, 17–69 and 71–150

Size 41.0 x 16.0 cm

Folios 134

Lines per Folio 7–11

Foliation figures in the upper left-hand margin under the abbreviation bhā. sa. ṭī. and in the lower right-hand margin under the word heramba on the verso

Place of Deposit NAK

Accession No. 4/652

Manuscript Features

Fols. 20 and 22 are comparatively dimmer.

Fol. 21 is much dimmer and completely illegible.

Excerpts

Beginning of the root text

///

āsāṃcakrur nareṃdrāś ca nānādeśasamāgatāḥ

asito devalaḥ syatyaḥ(!)  sarpi(!) mālī mahāśirāḥ 10

arcāvasuḥ sumitraś ca maitreyaḥ śunako baliḥ

bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ 11

sumaṃtur jaiminiḥ pailo vyāsaśiṣyās tathā vayaṃ

taittiri(!) yājñavalkyaś ca satuto(!) lomaharṣaṇaḥ 12

suhotraś caiva dhaumyaś ca aṇi(!)māṃḍavyakauśikau

dāmoṣṇīṣas traibalīś(!) ca parṇādo ghaṭajānukaḥ [13]

mauṃjāyano vāyubhakṣaḥ parāśaryyaś ca sārikaḥ

balī(!)vākaḥ sinīvākaḥ satyapālaḥ kṛtaśramaḥ 14

jātūkarṇyaḥ śikhāṃ(!)vāṃś ca ālaṃbaḥ pārijātakaḥ

parvataś ca mahābhāgo mārkaṃḍeyo mahāmuniḥ [15] (fol. 9r1–4)

Beginning of the commentary

/// kālakeyāḥ kālakāyā apatyāni asurāḥ 24 25 26 27 28 29 30 31 32 33 34 rauravājinavāsasaḥ mṛgacarmaparīdhānā 35 ||     || (35) (fol. 9v1)

End of the root text

gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ

tatra me rocate nityaṃ pāthaiḥ(!) sāma na vigrahaḥ 34

kurubhyo hi sadā manye pāṃḍavān balavattarāt(!)

tathā hi balavān rājā jarāsaṃdho mahādyuti(!) 35

bāhū(!)praharaṇenaiva bhīmena nihito yudhi

tasya te śasa(!)ma evāstu pāṃḍavair bharatarṣabha 36

ubhayoḥ pakṣayo(!) yuktaṃ kriyatām aviśaṃkayā

evaṃ kṛte mahārāja pare(!) śreyas tvam āpsyasi 37

evaṃ valga(!) kṣattā dharmārthasahitaṃ vacaḥ

uktavān na gṛhītaṃ vai mayā putrahitaiṣiṇā 38 (fol. 149v7–150r5)

End of the commentary

śeṣaṃ havanāvaśeṣaṃ katipayā nāmekatyavā(!)jīvanaṃ bhaviṣyatīty arthaḥ 18 19 20 21 niṣṭhānakaḥ pralayaduṃdubhiś caṃḍavāta ity arthaḥ niṣṭhānaka iti pāṭhe pi sa evārthaḥ || nirghātavajraśabdaḥ 22 23 śivāḥ śṛgālāḥ 24 25 26 27 †aḍabhāvaśrārṣaḥ† pāṭhāṃtareṣu sugamaṃ 28 29 30 31 32 33 ❁ ❁ ❁ 37 38 (fol. 149r1, lower right-hand margin, 149v1 and 150r1)

Colophon of the root text

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ sabhāparva samāptaṃ śubham astu śrīkṛṣṇacaṃdro jayatu

paramātmane namaḥ

purāṇapuruṣottamāya nivedayāmi namaḥ

śrīr astu (fol. 150r5–6)

Colophon of the commentary

iti mat(!)padavākyapramāṇamaryādādhuraṃdharacaturddharavaṃśāvataṃśa(!)śrīgoviṃdasūrisūnuśrīnīlakaṃṭharacite bhāratabhāvadīpe sabhāvarpā(!)khyaprakāśaḥ samāptim(!) agamat śrīr astu na tuṣṭaye śubhaṃ bhavatu śrī etat sarvaṃ sabhāparvam(!) ākhyāyākhyātaṃ maharṣayaḥ … iti sabhāparva samāptaṃ asyānaṃtaraṃ āraṇyakaṃ bhaviṣyati tasyām ādyaślokaḥ

janamecaya uvāca

evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ

dhārttarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattamaḥ(!) 1

ayāsmin(!) parvaṇi vṛttāṃtāḥ mabhābhigamanaṃ … pāṃḍavaparājayaḥ dyūtaṃ rājyaharaṇaṃ draupadīprakarṣaṇaṃ draupadīvaradānaṃ anudyūtaṃ pāmḍavaparājayaḥ vanaprasthānam iti śubhaṃ (fol. 150r1–3 and 7–9)

Microfilm Details

Reel No. A 308/4

Date of Filming 03-04-1972

Exposures 140

Used Copy Kathmandu

Type of Film positive

Remarks fols. 38v and 38r are in reverse order, two exposures of fols. 67v–68r, 75v–76r, 97v–98r and 128v–129r

Catalogued by RK

Date 16-11-2007

Bibliography