A 308-5 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 308/5
Title: Mahābhārata
Dimensions: 40 x 16.5 cm x 113 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/652
Remarks: Virāṭaparvan w. comm. by Nīlakaṇṭha; forms a group with other NAK 4-652


Reel No. A 308-5

Inventory No. 31058

Title Mahābhārata and Bhāratabhāvadīpa

Remarks The text covered is Virāṭaparvan and Bhāratabhāvadīpaṭīkā on it.

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio: 1

Size 40.0 x 16.5 cm

Folios 113

Lines per Folio 8–11

Foliation figures in the upper left-hand margin under the abbreviation vi. pa. and in the lower right-hand margin under the word śrīśivaḥ on the verso

Scribe Juju Narasiṃ Daivajña

Date of Copying SAM 1893

Place of Copying Śrīmahābhairavasamīpa

Place of Deposit NAK

Accession No. 4/652

Manuscript Features

īti(!) śrīsamvat 1893 sālamiti āśvinavadīroja 1 śrīmahābhairavasamīpe daivajñajujunarasiṃkasya(!) liṣi(!)taṃ ||

Excerpts

Beginning of the root text

///

tathā sa tu varāṃ (‥‥)dharmā(!) dharmabhṛtāṃ varaḥ ||

gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat || 5 ||

kathayitvā tu tat sarvaṃ brāhmaṇebhyo (pnu)dhiṣṭhiraḥ

araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat || 6 ||

tato yudhiṣṭhiro rājā dharmaputro mahāmanā(!) ||

saṃnivartyānujān sarvān iti hovāca bhārata || 7 ||

dvādaśemāni varṣāṇi rājyaviproṣitā vayaṃ ||

trayodaśo ya(!) saṃprāptaḥ kṛchrāt paramadurvasaḥ || 8 ||

sa sādhu kautai(!)ya ito vāsam arjuna rocaya ||

saṃvatsaram imaṃ yatra vatsāmo(!) viditāḥ paraiḥ || 9 || (fol. 2r2–5)

Beginning of the commentary

/// || 5 || araṇīsahitaṃ ararāyor mithunaṃ || araṇīsahitaṃ maṃtham iti pāṭhe maṃtho gninirmathanadaṃḍas taṃ araṇībhyāṃ sahitaṃ brāhmaṇāya nyavedayad irtha(!)ḥ || || 6 || (fol. 2r1)

End of the root text

hutvā samyak samiddhāgniṃ arcayitvā dvijanmanaḥ ||

rājyaṃ balaṃ ca koṣaṃ ca koṣaṃ ca sarvam ātmānam eva ca || 37 ||

kṛte vivāhe tu tadā dharmaputro yudhiṣṭhiraḥ ||

vrāhmaṇebhyo dadau vittaṃ yad upāharad acyutaḥ || 38 ||

gosahasrāṇi ratnāni vastrāṇi vividhāni ca ||

bhūṣaṇāni ca mukhyāni yānāni śayanāni ca || 39 ||

bhojanāni ca hṛddyāni yā(!)pāni vividhāni ca ||

tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāyutaṃ ||

nagaraṃ matsyarājasya śuśubhe bharatarṣabha || 40 ||     || 2 (fol. 114r2–5)

End of the commentary

anvaśāsanāt || ājñāpitavān || saṃyogaṃ vivāhasaṃbandhaṃ || 12 || preṣayāmāsa || āhvānārthaṃ hatān iti śeṣaḥ || 23(!) || upalavyaṃ(!) virāṭanagarasamīpeṣtha(!)nagarāṃtaraṃ lokasya durvākyabhayāt || 14 || 15 || 16 || 17 || 18 || 19 || 20 || 21 || 22 || 23 || ❁ || ❁ || ❁ || ❁ || ❁ || || 24 || 25 || 26 || 27 || surā nānādravyasārarūpaṃ maireyaṃ madyaṃ || 30 || abhyabhavan || abhibhūtāḥ || 31 || 32 || 33 || 34 || 35 || 36 || ❁ || ❁ || ākāram eva ca prādād(!) iti pūrveṇānvayaḥ || 40 ||      || (fol. 113r1, 11, 113v1 and 114r1)

Colophon of the root text

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ virāṭaparvaṇi uttarāvivāho nāmādhyāyaḥ samāptaṃ(!) ||     || cedaṃ virāṭaparva || ataḥ paraṃ udyogaparva tasyāyam ādyaḥ ślokaḥ ||     ||

vaiśaṃpāyana uvāca ||     ||

kṛtvā vivāhaṃ tu kurā(!)pravīrās

tadābhimanyor muditaḥ(!) svapakṣāḥ(!) ||

ahāni catvvāryavasat(!) pratītāḥ

saṃ(!)bhāṃ virāṭasya tato bhijagmuḥ || 1 ||

yādṛṣṭaṃ(!) pū(!)stakaṃ dṛṣṭvā tādṛṣṭaṃ(!) liṣi(!)taṃ mayā ||

yadi śuddho śuddho vā mama doṣaṃ(!) na dīyate || (fol. 114r5–9)

Colophon of the commentary

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsaśrīgā(!)viṃdasūrisūno śrīnīlakaṇṭhasya kṛtau bhāratabhāvadīpe virāṭaparvārthaprakāśaḥ samāptim(!) agamat || (fol. 114r1 and 10)

Microfilm Details

Reel No. A 308/5

Date of Filming 03-04-1972

Exposures 117

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 65v–66r

Catalogued by RK

Date 29-11-2007

Bibliography