A 308-7 Mahābhārata(Sabhāparvan)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 308/7
Title: Mahābhārata
Dimensions: 32 x 11.5 cm x 72 folios
Material: paper?
Condition: complete
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/969
Remarks: Sabhāparvan; forms a complete MS of the Mahābhārata with the rest of 1/969-970

Reel No. A 308/7

Inventory No. 30934

Title Mahābhārata(Sabhāparvan)

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material Palm-leaf

State complete

Size 32.0 x 11.5 cm

Binding Hole(s)

Folios 72

Lines per Folio 12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sabhā. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King Bhāva Siṃha (Maithili King; time??)

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/969

Manuscript Features

On the front and end-covers leaves are written:

siddhiḥ śrīmahāmahārājādhirājaśrīmahārājābhāvasiṃhadevasyedaṃ mahābhārate sabhāparvaṇi pustakaṃ patrasaṃkhyā 72

The text contains considerable marginal notes and corrections.

There are two exposures of fols. 13v–14r.

Excerpts

Beginning

oṁ namaḥ kṛṣṇāya ||

nārāyaṇan namaskṛtya narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva tato jayam udīrayet ||

vaiśampāyana uvāca ||

tato bravīn mayaḥ pārthaṃ vākyaṃ devasya sannidhau |

prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ |

asmāc ca kṛṣṇāt saṃrabdhāt pāvakāc ca didhakṣataḥ |

tvayā trāto smi kaunteya brūhi kiṃ karavāṇi te |

arjjuna uvāca ||

kṛtam etat tvayā sarvvaṃ svasti te stu vrajāsura |

praītimān bhava me nityaṃ śrītimanto vayañ ca te |

maya uvāca |

yuktam etat tvayi vibho yathāttha puruṣarṣabha |

prītipūrvvam ahaṃ kiñcit karttum icchāmi bhārata |

ahaṃ hi viśvakarmmā vai dānavānām mahākaviḥ | (fol. 1v1–4)


End

tena satyābhisandhena vāsudevena rakṣi⟪taḥ⟫[[tāḥ]] |

āgamiṣyati bībhatsaḥ pāñcālair abhisaṃvṛtaḥ |

teṣām madhye maheṣvāso bhīmaseno mahāyaśāḥ |

āgamiṣyati dhunvāno gadāṃ kāla ivāparaḥ |

tato gāṇḍīvanirghoṣaṃ śrutvā pārthasya dhīmataḥ |

gadāvegañ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ |

śamo me rocate nityaṃ pśrthais tatra na vigrahaḥ |

kurubhyo hi sadā manye pāṇḍavān balavattarān |

tathā hi balavā[[n rā]]jā jarāsandho mahābalaḥ |

bāhupraharaṇenaivaṃ bhīmena yudhi pātitaḥ |

tasya te śama evāstu pāṇḍavair bharatarṣabha |

ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā |

evaṃkṛte mahārāja paraṃ śreyam tvam āpsyasi |

etad bhāvalgaṇe kṣattā dharmmārthasahitaṃ vacaḥ |

uktavān na gṛhītañ ca mayā putraparīpsayā || || (fol. 72r3–7)


Colophon

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ sabhāparvvaṇy anudyūtaṃ samāptaṃ || || samāptaś cedaṃ sabhāparvveti || || asyānantaram āraṇyakaṃ parvva bhaviṣyati || yasyāyam ādyaślokaḥ ||

janamejaya uvāca ||

evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ |

dhārttarāṣṭraiḥ mahāmātyair nikṛtyā dvijasattama |

… (fol. 72r7–13)

Microfilm Details

Reel No. A 308/7

Date of Filming 03-04-1972

Exposures 76

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 10-08-2011

Bibliography