A 308-8 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 308/8
Title: Mahābhārata
Dimensions: 39 x 15.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/652
Remarks: Mausalaparvan w. comm. by Nīlakaṇṭha; forms a group with other NAK 4-652


Reel No. A 308-8

Inventory No. 31062

Title Mahābhārata and Bhāratabhāvadīpa

Remarks The text covered is Mausalaparvan and Nailakaṇṭhīya commentary ‘Bhāratabhāvadīpa’ on it.

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio: 1

Size 39.0 x 15.5 cm

Folios 8

Lines per Folio 10–13

Foliation figures in the upper left-hand margin under the abbreviation mau. pa. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 4/652

Manuscript Features

Fols. 2v–3r are partially illegible.

Excerpts

Beginning of the root text

///

vaiśaṃpāyana uvāca ||

ṣaḍtriṃśe tha tato varṣe vṛṣṇīnām anayo mahān ||

anyonyaṃ musalais te tu nijaghnuḥ kālacoditāḥ || 13 ||

kenānuśaptās te virāḥ kṣayaṃ vṛṣṇyandhakā gatāḥ ||

bhojāś ca dvijavarya tvaṃ vistareṇa vadasva me || 14 ||

vaiśaṃpāyana uvāca ||

viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanaṃ ||

sāraṇapramukhā vīrā dadṛśur dvāri(!)kāgatān || 15 ||

te tāṃ śāṃbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā ||

abruvann upasaṃgamya daivadaṇḍanipīditāḥ ||

iyaṃ strī putrakāmasya babhror amitatejasaḥ ||

ṛṣayaḥ sā(dhu) jānita kim iyaṃ janayiṣyati || (fol. 2r2–5)

Beginning of the commentary

/// musalaiḥ erakālagnair musalakaṇaiḥ || 13 || 20 || jarā nāmā kaścit kaivartaḥ || 21 || abhyayur manasā asmābhir dattaḥ śāpas tvayā kṣaṃtavya iti || 22 || 25 || kiṃkaro yamadūta(‥‥)tulyaṃ || 26 || (fol. 2r1)

End of the root text

sa eveśaś ca bhūtveha parair ājñāpyate punaḥ ||

kṛtakṛtyāni cāstrāṇi gatāny yadya yathāgataṃ ||

punar eṣyaṃti he hastaṃ yadā kālo bhaviṣyati ||

kālo gaṃtuṃ gatiṃ mukhyāṃ bhavatām api bhārata ||

etac chreyo hi vo manye paramaṃ bharatarṣabha ||

vaiśaṃpāyana uvāca ||

etad vacanam ājñāya vyāsasyāmitatejasaḥ ||

anujñāto yayau pārtho nagaraṃ nāgasāhvayaṃ || 37 ||

praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiraṃ ||

ācaṣṭa tad yathāvṛttaṃ vṛṣṇyaṃdhakakulaṃ prati || 38 || (fol. 9v8–11)

End of the commentary

jagadvījaṃ viyadādipaṃcakaṃ samādatte saṃharati yadā bhūtānām api saṃhāro bhavati kiṃ ca tatra bhautikānāṃ nāśa iti tad arthaṃ śokonucita iti bhāvaḥ || 33 || ya eva balavān sa eva durbalo bhavaty evaṃ vijayo pi kālamūlo jñeyaḥ || 34 || kṛteti bhavaṃto pi astravat kṛtakṛtyā iti bhāvaḥ punar yugāṃtare || 35 || mukhyāṃ gatiṃ svargaṃ gaṃtuṃ etat prasthānaṃ || 36 || 38 || (fol. 9v12–13)

Colophon of the root text

iti śrīmahābhārate śatasāhasryāṃ mauśalaparva samāptaṃ || (❁) || (fol. 9v11)

Colophon of the commentary

iti nailakaṇṭhīye bhāratabhāvadīpe mauśalārthaprakāśaḥ || aṣṭamodhyāyaḥ samāptaḥ ||     || (fol. 9v13)

Microfilm Details

Reel No. A 308/8

Date of Filming 03-04-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 20-11-2007

Bibliography