A 309-3 Mahābhārata(Strīparvan)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 309/3
Title: Mahābhārata
Dimensions: 34 x 14 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/140
Remarks: Strīparvan


Reel No. A 309-3

Inventory No. 31353

Title Mahābhārata(Strīparvan)

Remarks

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 14.0 cm

Folios 2

Lines per Folio 10

Foliation none

Place of Deposit NAK

Accession No. 2/140

Manuscript Features

The MS contains the 11th adhyāya (Poona Edition) of Strīparvan.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

hateṣu teṣu sainyeṣu dharmarājo yudhiṣṭhiraḥ ||

śuśruve pitaraṃ vṛddhaṃ niryāntan(!) nāgasāhvayāt || 1 ||

so bhyayāt putraśokārttaḥ putraśokapariplutam ||

śocamānaṃ mahārājaṃ bhātṛbhiḥ sahitas tadā || 2 ||

anvīyamāno vīreṇa dāśārheṇa mahātmanā ||

yuyudhānena ca tathā tathaiva ca yuyutsunā || 3 ||

tam anvayāt suduḥkhārttā draupadī śokakarśitā. ||

saha pāṃcālayoṣidbhir yās tatrāsan samāgataḥ || 4 ||

sa gaṃgām anu vṛndāni strīṇāṃ bharatasattama ||

kurarīṇām ivārttānāṃ krośantīnān dadarśa ca || 5 || (exp. 3t l. 1–3)

End

tasmāt putreṇa yā te sau pratimā kāritāyasī ||

bhīmasya seyaṃ kauravya tathaivā(!)pahṛtā mayā || 27 ||

putraśokābhisaṃtaptaṃ dharmād apakṛtaṃ manaḥ ||

tadā rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi || 28 ||

na tv etat te kṣemaṃ rājan hanyās tvaṃ yad vṛkodaram ||

nahi putrā mahārāja jīveyus te kathaṃcana || 29 ||

tasmād yat kṛtam asmābhir manyamānaiḥ śamaṃ prati ||

anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ || 30 || (exp. 3b l. 5–7)

Colophon

iti strīparvaṇi(!) || (exp. 3b l. 7)

Microfilm Details

Reel No. A 309/3

Date of Filming 05-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 05-09-2007

Bibliography