A 309-4 Mahābhārata(Sauptikaparvan)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 309/4
Title: Mahābhārata
Dimensions: 35 x 14 cm x 18 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/971
Remarks: Sauptikaparvan; A 308/10, A 309/4, A 309/5, A 303/6, B 264/6, B 248/11 and B 264/16 form a series


Reel No. A 309-4

Inventory No. 30970

Title Mahābhārata(Sauptikaparvan)

Remarks The text covered is part of the Sauptikaparvan.

Author attributed to Vyāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 14.0 cm

Folios 18

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation saupti. and in the lower right-hand margin under the word rāma on the verso

Accession No. 1/971

Manuscript Features

The MS contains 1 to 9 adhyāyas (Poona Edition) of Sauptikaparva.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namas kṛtya naraṃ caiva narottamaṃ |

devīṃ sva(!)rasvatīṃ caiva tato jayam udīrayet

saṃjaya uvāca

tatas te sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ |

upāstamana<ref name="ftn1">read maya also</ref>velāyāṃ śibirābhyāśam āgatāḥ |

vimucya vāhāṃs tvaritā bhītāḥ samabhavaṃs tadā |

gahanaṃ deśam āsādya pracchannā nyaviśāṃpa(!) te |

senāniveśam abhito nātidūram avasthitāḥ |

nikṛttā niśitaiḥ śastraiḥ samaṃtān(!) kṣatavikṣatāḥ |

dīrgham uṣṇaṃ ca niśvasya pāṃḍavā na tv aciṃtayan |

śrutvā ca ninadaṃ ghoraṃ pāṃdavānāṃ jayaiṣiṇāṃ |

anusāṃ(!)rabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ |

te muharttāt(!) tato gatvā śrāṃtavāhāḥ pipāsitāḥ |

nāmṛṣyaṃta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ |

rājño vadhena saṃtaptā muhūrttaṃ smavasthitāḥ | (fol. 1v1–5)

End

evaṃ te nidhanaṃ yātaḥ putro duryodhano nṛpa |

agre yātvā raṇe śūraḥ paścād vinihataḥ paraiḥ |

tathaiva te pariṣvaktāḥ pariṣvajya ca te(!) nṛpaṃ |

punaḥ punaḥ prekṣyamāṇāḥ svakānāruruhū rathān |

im(!) evaṃ droṇaputrasya niśamya karuṇāṃ giraṃ |

pratyūṣakāle śokārttāḥ prādravan nagaraṃ prati |

evam eṣaḥ kṣayo vṛttaḥ kurupāṃḍavasenayoḥ |

ghoro viśasano raudro rājan durmaṃtrite tava |

tava putre gate svargaṃ śokārttasya mamānagha |

ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vaiḥ(!)

vaiśaṃpāyana uvāca

iti śrutvā sa nnṛpatiḥ putrasya nidhanaṃ tadā |

niśvasya dīrgham uṣṇaṃ ca tataś ciṃtāparo bhavat (fol. 18r3–7)

Colophon

iti mahābhārate sauptike(!)parvvaṇi samāptaṃ

śubham astu || rāma ||     ||     ||      || (fol. 18r7)

Microfilm Details

Reel No. A 309/4

Date of Filming 05-07-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 05-09-2007

Bibliography


<references/>