A 309-6 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 309/6
Title: Mahābhārata
Dimensions: 33 x 16 cm x 34 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1155
Remarks: Sauptika- and Aiṣikaparvan w. comm. by Nīlakaṇṭha; A 305/3, A 309/12, B 258/1, B 263/3, A 307/3, A 306/6, B 258/4–259/1, B 261/3, A 306/7, a 306/8, A 309/6, A 311/8, B 251/4, B 256/4, and B 261/2 form a series


Reel No. A 309/6

Inventory No. 31007

Title Mahābhārata with ṭīkā

Remarks

Author Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 16.0 cm

Binding Hole

Folios 34

Lines per Folio 10

Foliation figures in the both margin on the verso under the abbreviation || bhā. sau. ṭī. ||

Scribe Lokamaṇi Śarmā

Date of Copying SAM 1913

Place of Deposit NAK

Accession No. 4/1155

Manuscript Features

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

sañjaya uvāca ||

tatas te sahitā vīrāḥ prayātā dakṣiṇā mukhāḥ ||
upāstamanavelāyāṃ śivirābhyāsam āgatāḥ || 1 ||

vimucya vāhāyas tvaritā bhītāsamabhavas tadā
gahanaṃ deśam āsādya prachannānya viśaṃtate || 2 || (fol. 1v3–5)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

pūrvasmin parvaṇi arthīkuṭuṃvanāśam anusvayam apīnaśyatīty (!) uktaṃ || (fol. 1v1)

End of the root text

na tan manasi kartavyaṃ na ca tadrauṇinā kṛtaṃ ||
mahādeva prasādena kurukāryam anaṃtaraṃ || 26 || ❁ || (fol. 34r3–4)

End of the commentary

phalitam āha na tad iti īśvarasya vaśe sarvam iti jñātvā śokaṃ mākārṣīr iti bhāvaḥ || 26 || ❁ (fol. 34r1)

Sub-colophon

iti śrīmatpadavākyapramānamaryādādhuraṃdharacaturdharavaṃśāvataṃśagoviṃdasūrisūnornīlakaṃṭhasya kṛtau bhāratabhāvārthaprakāśe śrīmatsauptike parvaṇi aiṣīkasaṃbaddhe aṣṭādaśo dhyāyaḥ || 18 || ❁ ||
saṃvat || 19 | 13 || sālam iti śrāvaṇaśudi | 3 | roja || 1 || likhitam idaṃ pustakaṃ lokamaṇiśarmaṇā śubham astu || (fol. 34r1,6–7)

Colophon

iti śrīmahābhārate śatasāhastyāṃ (!) saṃhitāyāṃ vaiyyāsikyāṃ sauptikaiṣīkaṃ parvaṃ samāptam ||    ||    ||    ||    ||    ||

śrīrāmāya namaḥ ||    ||

śrīsarasvatyai namaḥ ||    || ❁ || ❁ || ❁ || (fol. 34r4–5)

Microfilm Details

Reel No. A 309/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000