A 309-7 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 309/7
Title: Mahābhārata
Dimensions: 34.5 x 17.5 cm x 21 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/593
Remarks: Sauptikaparvan; forms a complete MS of the Mahābhārata with the rest of 4/593


Reel No. A 309-7 Inventory No. 30924

Title Mahābhārata

Remarks The text covered is Sauptikaparvan and Aiṣīka(upa)parvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 17.5 cm

Folios 21

Lines per Folio 13

Foliation fols. 1–14 (Sauptikaparva): figures in the upper left-hand margin under the abbreviation bhā. śau. (on the fol. 14, bhā. sau. pa. pū.) and in the lower right-hand margin under the word guruḥ on the verso

fols. 15–21 (Aiṣīka(upa)parva): in the upper left-hand margin new foliation starts from the number 1 under the abbreviation ma. ai. pa. and in the lower right-hand margin is continuous foliation from the beginning under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 4/593

Manuscript Features

The MS contains the Sauptikaparva and Aiṣīka(upa)parva.

Aiṣīka(upa)parva starts from fol. 15r (exp. 19b).

From fol. 15r, the size of letters on the MS is smaller than the remaining folios.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet ||     ||

saṃjaya uvāca ||

tatas te sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ ||

upāstamana<ref name="ftn1">read maya also</ref>velāyāṃ śibirābhyāsam āgatāḥ ||

vimucya vāhāṃs tvaritā bhītāḥ samabhavāṃṣ tadā ||

gahanaṃ deśam āsādya pracchaṃnā nyaviśeta(!) te ||

senāniveśam abhim(!)abhito nātidūram avasthitāḥ ||

nivṛttā niśitaiḥ śastraiḥ samaṃtāt kṣatta(!)vigrahāḥ ||

dīrgham uṣṇaṃ ca niśvasya pāṃḍavān anuciṃtayan ||

śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇāṃ ||

anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ ||

te muhūrttaṃ tato gatvā śāṃ(!)tavāhāḥ pipāsitāḥ ||

nāmṛṣyaṃta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ ||

rājño vadhena saṃtaptā muhūrttaṃ samupasthitāḥ ||     || (fol. 1v1–5)

End

tataḥ prasanno bhagavān sthāpya kopaṃ jalāśaye ||

sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho ||

bhagasya nayane caiva bāhū ca savitus tathā ||

prādāt pūṣṇaś c daśanān punar yajñāṃś ca pāṃḍava ||

tataḥ sustham idaṃ sarvaṃ babhūva punar eva hi ||

sarvāṇi ca havīṃṣyasya devā bhāgamakalpayan ||

tasmin kruddhe bhavat sarvam asusthaṃ bhuvanaṃ prabho ||

prasanne ca punaḥ susthaṃ prasanno sya ca vīryavān ||

tatas te nihatā[[ḥ]] sarve tava putrā mahārathāḥ ||

anye ca bahavaḥ śūrāḥ pāṃcālasya padānugāḥ ||

na tan manasi karttavyaṃ na ca tad drauṇinā kṛtaṃ ||

mahādevaprasādena kuru kāryam anaṃtaraṃ ||     || (fol. 21r10–13)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ sauptikaparvaṇi aiṣīkaparvaṇi(!) yudhiṣṭhirārjjunasaṃvāde aṣṭādaśo dhyāyaḥ || 18 ||

samāptaś(!) cedaṃ sauptikaparva || śubhaṃ || (fol. 21r13–14)

Microfilm Details

Reel No. A 309/7

Date of Filming 05-07-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r

Catalogued by RK

Date 06-09-2007

Bibliography


<references/>