A 309-9 Mahābhārata Sauptikaparvva

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 309/9
Title: Mahābhārata
Dimensions: 35 x 18 cm x 20 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/865
Remarks: Sauptikaparvan w. comm. by Nīlakaṇṭha


Reel No. A 309/9

Inventory No. 31092

Title Mahābhārata Sauptikaparvva

Remarks

Author

Subject Mahābhārata

Language

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 18.0 cm

Binding Hole(s)

Folios 20

Lines per Page 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation saupti and in the lower right-hand margin.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/865


Manuscript Features

Excerpts

«Beginning»


|| || śrīkṛṣṇāya namaḥ


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||


devīṃ sarasvatī (!) caiva tato jayam udīrayet || 1 ||


saṃjaya uvāca ||


tatas te sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ ||


upāṣtamanavelāyāṃ śivirābhyāsam āgatāḥ || 1 || (fol. 1v3–4)


«Beginning of the commentary:»


|| || śrīgaṇeśāya namaḥ


pūrvasmin parvaṇi arthaarthii kuṭaṃvanāśam anusvayam api


naśyatīty uktaṃ idānīṃ maradharmānugo (!) brāhmaṇaḥ (fol. 1v1-2)


«End»


«End of the root text:»


vaiśampāyana uvāca ||


iti śrutvā sa nṛpatiḥ putrasya nidhanaṃ tadā |

niśvasya dīrgham uṣṇavata taśvittāparo (!) bhavat || 63 || (fol. 20r5–7)


«End of the commentary:»


name karod iti | pāpaḥ kaṃṭhagataprāṇo vyaminaṃditapāpinaṃ (!) |

drauṇiṃ prasuptavālaghrayāsubhunkururādiva (!) 54 || 59 || (fol. 19v1)


«Colophon»


«Sub-colophon:»


iti nīlakaṃṭhīye bhāratabhāvadīpe sauptike navamo dhyāyaḥ || || ||

samāpto yaṃ granthaḥ || || (fol. 20r1)


«Colophon:»


iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ sauptikaṃ

parvvasa || māptam (!) navamo dhyāyaḥ ||


śubham astu (fol. 20r7–8)

Microfilm Details

Reel No. A 309/9

Date of Filming ?

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 10-06-2014

Bibliography