A 31-11 Bṛhadyātrā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 31/11
Title: Yogayātrā
Dimensions: 31.5 x 4.5 cm x 41 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 651
Acc No.: NAK 4/162
Remarks:

Reel No. A 31-11

Inventory No. 83362

Title Bṛhadyātrā

Remarks

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Text Features included within Varāhamihira's Bṛhatsaṃhitā

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.5 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 41

Lines per Folio 6

Foliation figures in the middle of the right-hand margin of the verso

Scribe Jayakīrttarāja

Date of Copying 658

Place of Copying Bhaktapattana

King Jayaprāṇamalladeva

Place of Deposit NAK

Accession No. 4/162

Manuscript Features

At the beginning of this MS, three additional folios consisting of a list of contents (sūcipatra) have been included (exps. 2-5). These folios give the contents of another text/MS, enlisting fols. 1-185. At the verso of one of these the title yogayātra has been written along with the accession no. by a member of the NAK.

Yet another fol. showing some writing exercises has been filmed on exp. 5 bottom.

On fols. 1-2 and in a few other places, the scribe has indicated missing parts of the text by horizontal dashes.

A short description of this MS is given in BSP vol. 1, p. 139, no. 277.

Excerpts

Beginning

❖ namaḥ sarvvajñāya ||

yakṣe śvamedhena vijitya dhātrīm ity evam abhyudyamito nṛpasya |

nirvighnato vighnakarāntapāyaṃ (!) kriyaṅ(!)krameṇaiva paśūn ma- -

- - - - - - - - dhīmān vinītendriyabhṛtyavarggaṃ ||

prajānurakto dhṛtimāṃ sahiṣṇu (!) vṛddho〇pasevī vijigīṣur iṣṭaḥ ||

sāmvatsaras tasya vinītaveśo dhīmāñ ca - - - - - - - - - - -

-lbho vikalo vinītas tādṛgvidhas tasya prarohito (!) pi || 〇

tasya daivanarakārasametāṃ varṇṇayanti kavayaḥ phalasiddhim |

tatra kecid avadhū(!)nṛkāra - - - - - - - - - - - - - - - - - -

-ny eva labhate gantavyāny eva ga〇cchati |

prāptavāny (!) eva prāpnoti duḥkhāni ca sukhāni ca ||

utsānās (!) te bhavet siddhi (!) na kaścinn apnuyāt (!) phalaṃ |

ahorātrā - - - - - - - - - - - ḥ |

vi〇haṅgā iva baddho hi niyate yavanīśvaraḥ |

vidhānavihitādeśo nānyeṣām ātmanaḥ prabhuḥ |

tasmād daivapradhānaṃ hi na kuryāt karma - - -

- - - - - - - - - - bhūmir uttamāḥ ||

abhrodurjjāyanayam paribhūya daivam

ātmā nigānacapalāḥ pracalaye(fol. 2r1)tthān |

teṣāṃ cirād api kṛ- - - - - -

- - - - - - - - -kṣīm ||

(fol. 1v1-2r1)

End

bhedāmbumārggaparasaṃśayanīcakarmma-

bandhavratāni ca bhavaṃty udaye ghaṭasya |

mīnadvaye tu śubhamaṅgalapauṣṭi〇kāni

karmmāṇi yāny abhihitāni ca tadvilagne ||

iti manujapatir yathopadeśaṃ bhagaṇavidām prakaroti yo vacāsi (!) |

sa sakalanṛpamaṇḍalādhi〇patyaṃ vrajati divīva purandaro cireṇa ||

pūrvvācāryagranthā no sṛṣṭā kurvvatā mayā śāstraṃ |

tān avalokedaṃ (!) prabandhaṃ kāmataḥ sujātāḥ |

athavā kṛṣam a〇piḥ (!) sujana (!) pithayati (!) doṣārṇavaṃ guṇān dṛṣṭāḥ (!) |

nīca (!) tadviparītaṃ sāṃ (!) prakṛti (!) sādhvasādhūnāṃ ||

durjanahutāsataptaṃ vācyasuvarṇṇam viśuddhim upayāti |

śrāvayitavyaṃ tasmād duṣṭajanasya prathamam evaḥ (!) ||

yady anmajanmopacitāptir (!) a(fol. 41r1)stiḥ (!) kāryaṃ hi kin daivavideti naivaḥ (!) |

kālakriyā dravyavidhiprayogaiḥ sāvṛṣṭi kiṃ karma tad aṃnyathaivam (!) ||

saṃkṣepato vistaraśaś ca yātrā madhyā tṛtīyā ca mayā nibaṃddhā (!) |

yā yasya cittānugatā sa tasyāḥ parigrahaṃ rājahita〇ḥ (!) karoti ||

jyotiśāstrasamudraṃ pramathya matisandarādiṇo (!) tha mayā |

lokasyālokakaraḥ śāstraśaśāṅkaṃ samutkṣiptam || ❁ ||

(fol. 40v2-41r3)

Sub-colophons

ity āryavarāhamihirakṛtau saṃhitāyāṃ yātrāyān daivapuruṣakārikādhyāyaḥ || ❁ || 〇 (fol. 2v2-3)

ity āryavarāhamihirasya kṛtau yātrāyāṃ praṣṇā(fol. 5r1)dhyāyaḥ (!) || ❁ || (fol. 4v6-5r1)

tithyādhyāyaḥ (!) || ❁ || (fol. 5r3)

yātrāyān nakṣattravijayaḥ || ❖ || (fol. 7r6)

vāraguṇādhyāyaḥ || ❁ || (fol. 7v5)

yāttrāyāṃ śakunodayadeśaḥ || ❁ || (fol. 39r6)

nimittādhyāyaḥ || ❁ || (fol. 40r3)

Colophon

iti śrīā〇ryavarāhamihirasya kṛtau saṃhitāyāṃ bṛhadyātrā samāptāḥ (!) || ❁ || samvat 658 śrāvaṇaśuklaṣaṣṭhyāṃ tithau svātinakṣa❁tre bṛhaspati〇vāsare likhita (!) saṃpūrṇṇaṃ śrībhaktapattane śrīśrījayaprāṇamalla|| ❁ ||devasya svabhujyarājye lipitam idaṃ śāstraṃ v⟪ā⟫arāhasaṃhitā daivajñaja〇yakīrttarājena svārthenam (!) iti || śubham astu || yathādṛṣṭam iti || ❁ ||

udakānalacaurebhyo mūkhikebhyas tathaiva ca |
rakṣitavyaṃ prayatnena putravat pratipālayet ||

oṁ namo bhagavate vāsudevāya vāmadevāya namaḥ || maṃgalaṃ bhavatu ||

(fol. 41r3-6)

Microfilm Details

Reel No. A 31/11

Date of Filming 13-09-1970

Exposures 48

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 13-12-2005