A 31-16 Yavanajātaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 31/16
Title: Yavanajātaka
Dimensions: 54 x 4.5 cm x 102 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1180
Remarks:


Reel No. A 31-16

Inventory No. 83000

Title Yavanajātaka

Author Sphujidhvaja

Subject Jyotiṣa

Language Sanskrit

Text Features Text on horoscopy, first translated from a Greek source by Yavaneśvara in Śaka 71 (A.D. 149/150), then versified in the upajāti metre by Sphujidhvaja in Śaka 191 (A.D. 269/270).

Reference Pingree 1978

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 54.0 x 4.5 cm

Binding Hole 2

Folios 101

Lines per Folio 5

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1180

Used for edition yes

Manuscript Features

Fols. 1 and 102 are missing. The writing on fol. 2v has darkened considerably towards the margins and has been partly rubbed off, equally on fols. 61v; 62r; and 89v.

Many fols. are slightly worm-eaten. The following fols. are damaged at the margins: 2–8; 39–40; 68; 103. Fol. 79 has broken in two, the two parts have been microfilmed on exp. 51–52 and 83–84 respectively.

There is an extra fol. serving as a cover leaf on exp. 2.

This MS has been described in BSP vol. 1 p. 162 ff. no. 335.

Excerpts

Beginning

/// ++++++⁅kavarṇarūpaiḥ⁆ ⁅samā⁆..⁅bhadvādaśabhir gṛ⁆〇hākhyaiḥ ||

(pra)dakṣiṇottānasamanvitan tat saptagrahendraprabhavan tri..ndhiḥ

kramānuṣaṅgena nabhastalantā jala⟪..⟫ñ ca pa(śca)〇bhisadārddhadṛ(śyam) ||

… vikalpāḥ ||

ādyaḥ smṛto meṣasamānamūrttiḥ kālasya mūrddhā ⁅ga⁆di⁅ta⁆〇ḥ purāṇaiḥ |

so jāvikākandarasñcarādristenāgnidhātvākararatnibhūmiḥ ||

vṛṣākṛtis tu ⁅pra⁆thito dvitīyaḥ sa va〇ktrakaṇṭhāyatanam vidhātuḥ |

vanādvi….dvipago⁅ku⁆lānā(ṃ) kṛṣī⁅valānām adhi……..

(fol. 2r1–2)

Extracts

mṛgārddhapū⁅r⁆vo makaro mbugārddho jānudvayo dveśam usanti dhātu |

nadīvanāraṇyaparo dya〇nūpasvabhṛtyavāso daśamaḥ pṛ⁅thivya⁆ṃ (!) ||

skandhe tu rikta (!) puruṣasya kumbho jaṃghe tam ⁅e⁆kādaśam āhur asya |

tasyo〇dakādhānakusasyapakṣistrīsoṇḍikadyūtaniveśadeśāḥ ||

jalā (!) tu mīnadvayam a(ntya)rāśiḥ ⁅kā⁆lasya pādau vihitāv ariṣṭaiḥ |

sa puṇyadevadvijatīrthabhūmiḥ (!) nadīsamudrāmbucarādhi〇vāsaḥ ||

ity eṣa sorvītalamaṇḍalasya sraṣṭuṃ (!) nnirukto ṅgavibhāgacakraḥ |

dehāṅgabhāgeṣu nṛṇāṃ yato yam a〇nyonyacihnāṅkaguṇaprasaṅgaḥ ||

ye saṅgrahe digjanajātibhedaḥ proktaḥ purāṇaiḥ kramaso ++sya |

te rāśibhūmyaṅgatadīyabhūmiceṣṭhā (!) svabhāvair niyater (!) vidhāryāḥ ||

idaṃ hi sasthā〇varajaṅgamākhyaṃ jagad ravīndvātmakam āhur ādyāḥ |

tasyodbhavo trāpacayaś ca dṛṣṭo bhamaṇḍale tena tadātma〇kaṃ tat ||

tasyārddham ārkka (!) vihitaṃ maghādi sarppādi śāśāṅkam ato parārddhaṃ |

krameṇa sūryā (!) pra++++(man tu) kṣetrāṇi candrāṇi tathotkrameṇa ||

ebhyo pi sāvitram uśanti sarvam aujaṃ (!) śa〇śāṅkaprabhavan tu yugmaṃ |

tat sarvam ārkaṃ puruṣākhyam ugraṃ strīsaṃjñakaṃ mārdavam aindravan (!) tu ||

(fol. 2v1–4)

End

+++++++….sākhyoviśvātmako yaṃ vihito vika〇lpaḥ ||

tapobhir ugradvibhir (!) aśvinau tu pravāpatuḥ śāstram idaṃ yato (t)kāt |

ato śvayugbhāg vidadhau vi⟨da⟩dhātā śīrṣo(!)dikālarkṣaśarīracakraṃ ||

iti svabhāṣā racaṇābhi⁅guptāṃ viṣṇugraharkṣe⁆ …………

⁅mahīpamukhyair anudṛṣṭatattvāt⁆ horārtharatnākaravāksamudrā ||

sūryaprasā〇..gatatatvadṛṣṭir lokānubhāvāya vacobhir ādhyaiḥ |

idaṃ babhāṣe niravadyavākyo horārthasāstra (!) yavane〇śvaraḥ prāk ||

sphujidhvajo nāma babhūva rājā ya indravajrābhir idañ cakāra |

nārāyaṇā⁅ṅke⁆ndumayādi dṛṣṭā (!) kṛtsnāñ (!) catubhir (!) matimāṃ sahasrair iti || ○ ||

(fol. 103r1–3)

Sub-colophons

yava〇najātake balavidhiḥ || ○ || (fol. 5v2)

yavanajātake mi〇trāmitravidhi (!) || ○ || (fol. 6r3)

yavanajātake grahasvarūpa (!) prathama (!) || ○ || (fol. 7v2)

yātrālagnaphalaḥ || ○ || (fol. 95r3)

vāravidhi (!) || ○ || (fol. 95v3)

yā〇trāsandarśanavidhiḥ || ○ || (fol. 98v3)

Colophon

yavanajātake ho+〇++ samāptaḥ || ○ || upendravajrāvṛtta⟪…………….⟫ || ○ ||

(fol. 102r3)

Microfilm Details

Reel No. A 31/16

Date of Filming 13-09-1970

Exposures 108

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been microfilmed twice

Catalogued by OH

Date 15-12-2005

Bibliographie

David Pingree: The Yavanajātaka of Sphujidhvaja; edited, translated, and commented on by David Pingree. Cambridge and London, 1978.