A 31-17 Narapatijayacaryāsvarodaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 31/17
Title: Narapatijayacaryāsvarodaya
Dimensions: 40 x 5.5 cm x 201 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1539
Acc No.: NAK 1/1186
Remarks:

Reel No. A 31-17

Inventory No. 45839

Title Svarodayadīpikā

Remarks also called Narapatijayacaryāsvarodayaṭīkā or Narapatijayacaryāsvarodayadīpikā

Author Jagajjyotirmalla

Subject Jyotiṣa, Tantra

Language Sanskrit

Text Features commentary on Narapati's Narapatijayacaryāsvarodaya, an astrological work with tantric elements on divination from sounds (svaraśāstra) in 7 adhyāyas; composed in 1176 A.D. by Narapati, son of Āmradeva (cf. NCC IX: 354)

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 40.0 x 5.5 cm

Binding Hole 1, in the centre

Folios 180+11

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Scribe Śrīvaṃśamaṇi Śarman

Date of Copying ŚS 1539 = LS 494

King Jagajjyotirmalla

Place of Deposit NAK

Accession No. 1/1186

Manuscript Features

The writing on some folios is partly rubbed off. The actual order of folios is as follows:

1-40 (corrected “41”); 42-59; 80-94; 70-79; 95-115 (corrected “116”); 117-196; 197-202 (originally unnumbered). Fols. 60-69 are missing.

In the end of the MS 11 folios are appended, the writing of which (Maithili characters) seems to have been rubbed off on purpose.

This MS is also described in BSP vol. I, p. 109-12, viṣayāṅka 199.

Excerpts

Beginning

❖ oṁ namo stu hariharajagadambācaraṇebhyaḥ ||

haraphaṇimaṇibimbe vīkṣya bimbaṃ svakīyaṃ
jhaṭiti parapurandhrīsaṅgamaṃ śaṅkamānā |
kim iti kim iti keyaṅ keyam ity ugravāṇī
haratu duritajātaṃ māmakaṃ śrībhavānī ||

yatra svarodayapayonidhipārayāne
brahmā haro harir api prababhūva khinnaḥ |
mo〇hena tatra yad ahaṃ śiśur udyato smi
nūnan tad atra caraṇau śaraṇau bhavānyāḥ ||

āsīd viśvaviśobhinirmmalayaśorāśau raghor anvaye
vikhyāto jayayakṣamallanṛpatir dātāvadātāśayaḥ |
mo (!) rā〇(jya)ṃ mithilāṃ vijitya magadhaṃ gatvā gayāṃ pauruṣād
yo nepālam akaṇṭakaṃ vyaracayaj jitvā nṛpān pārvvatān ||

prācyāṃ mo (!) raṅgadeśaṃ tadanusuranadīṃ dakṣiṇe digvibhāge
vikhyātaḥ paścimāyāṃ pravilasadasi〇na(!)gorakhāpālapāntaṃ |
bhūmiṃ saptāhagamyā⟪ṃ⟫m api dhanadadiśo yo vadhīkṛtya bhuktvā
reme dorddaṇḍaśauṇḍaḥ prakharataralasatkāṇḍako daṇḍapāṇiḥ ||

putrās trayas tasya nṛpasya jātā dākṣiṇyadānādiguṇāvadātāḥ |
jyāyān abhūt teṣu valatpratāpaḥ śrīrāyamallaḥ sphuradugracāpaḥ || (fol. 1v1-5)

End

sūryyādīti tair eva pūrvvoktair vva..kapuṣpa〇saṅkāśa ityādibhiḥ sūryyādinaragrahamantrair grahasthāne[[ṣu]] tat tad grahamaṇḍale sthitaḥ san mantrī sadūrvvākṣataiḥ pallavai (!) rājānaṃ snāpayed ity arthaḥ || paścād iti paścāt snāpanottaram api vedyāṃ grahapūjāsthāne pūrvvoktavidhānena kheṭān grahān pūjayed ity arthaḥ || dakṣiṇām iti tato ya(thā)(fol. 202-1)śakti (!) grahān uddiśya dakṣiṇāṅ kuryyād ity arthaḥ || phalam āha evam iti evaṃ vidhānen[[ā]]bh[[i]]ṣekaṃ bhaktiyuktaḥ san kṛtvā sthiteṣu lokeṣu sarvvadā grahās tuṣṭā jāyanta ity arthaḥ || evam iti evvaṃ(!)prakāreṇa yasya puṃso ʼbhiṣekaṣ (!) kṛtas tasya tatsamayam ārabhya grahapīḍā na jāyata ity arthaḥ || grahā iti e〇vaṃ kṛtavataḥ puṃsaḥ tuṣṭāḥ santo grahā duṣṭāriṣṭādi ceṣṭitaṃ na kurvvanti yato narāṇāṃ śubham aśubhañ ca grahamayaṃ grahādhīnam ato ʼśubhaṃ na bhavatīty arthaḥ || ity abhiśekavidhiḥ || (fol. 201v4-202r3)

Sub-colophons

iti śrīśivacaraṇāravindamakarandamairandasadānanditavibu〇dhavṛndasamasta-prakriyāvirājamānamahārājaśrīśrīmajjagajjyotirmmallaviracitāyāṃ śrīsvarodaya-dīpikāyām uddeśavivṛtiḥ ||    || (fol. 9r4-5)

iti śrīśivacaraṇāravindamakarandamairandasadānanditavibudhavṛndasamasta-prakriyāvirājamānamahārājaśrīśrīmajjagajjyotirmmallaviracitāyāṃ śrīsvarodaya-dīpikāyāṃ svaraprakaraṇaṃ samāptaṃ ||    || (fol. 44r4-5)

iti rāhukālānalacakravivaraṇaṃ samāptaṃ ||    || (fol. 84v1)

iti śrīśivacaraṇāravindamakarandamaira(fol. 151r1)ndasadānanditavibudhavṛnda-samastaprakriyāvirājamānamānitamāneśvarīcaraṇamahārājaśrīśrīmajjagajjyotirmalla- viracitāyāṃ śrīsvarodayadīpikāyāṃ caturaśīti cakrāṇi samāptāni || ❖ || (fol. 150v5-151r1)

iti śrīśivacaraṇāravindamakarandamairandasa〇dānanditavibudhavṛndasamasta-prakriyāvirājamānamānitamāneśvarīcaraṇamahārājaśrīśrīmajjagajjyotirmmalla-viracitāyāṃ śrīsvarodayadīpikāyāñ caturaśīti ⟪la⟫ balāni samāptāni ||    || (fol. 174v4-5)

Colophon

iti śrīśivacara〇ṇāravindamakarandamairandasadānanditavibudhavṛndasamasta-prakriyāvirājamānamahārājaśrīśrīmajjagajjyotirmmallaviracitā śrīsvarodayadīpikā samāptā ||

svaraguruguru〇gāḍhagrāhacakrapramāṇaṃ
vividhabaladurūhaṃ bhūvalāvarttabhīmaṃ |
narapatijayacaryyāvāridhiṅ gāhamāno
nalabhata iha kaṅkaṃ sūcisāyyāṁ triko rtham ||

pāraṃ prāptuṃ na śakto smi svaroda〇yapayonidheḥ |
tathāpi prāpta evāsmi kṛpayā jagadamba te ||

śubham astu || śrīr astu || śāke 1539 la saṃ 494 jyaiṣṭhaśuklacaturddaśīśanau vividhavirudāvalīgīyamānasamastaprakriyāvirājamānamahārājaśrīśrījagajjyotir-mmallanideśam āsādya śrīvaṃśamaṇiśarmmā vyalekhīd idaṃ pustakaṃ || (fol. 202r3-6)

Microfilm Details

Reel No. A 31/17

Date of Filming 13-09-1970

Exposures 215

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 12-10-2005