A 31-22 Khaṇḍakhādya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 31/22
Title: Khaṇḍakhādya
Dimensions: 32 x 4.5 cm x 15 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 470
Acc No.: NAK 3/394
Remarks:


Reel No. A 31-22

Inventory No. 33589

Title Khaṇḍakhādya

Author Brahmagupta

Subject Jyotiṣa

Language Sanskrit

Text Features text on astronomical calculations; includes āryā verses from Bhaṭṭotpalas’s commentary called Vivṛti

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.5 x 4.5 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 15

Lines per Folio 5–6

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Scribe Jayaśīhamalla Varman

Date of Copying NS 470

Place of Copying Hnola Vihāra

Place of Deposit NAK

Accession No. 3/394

Manuscript Features

This MS consists of 14 chapters, in each of which the verses are counted. Chapters 1–9 belong to the Pūrvakaṇḍakhādyaka, chapters 10–14 to the Uttarakaṇḍakhādyaka. In the first chapter, verses 9 to 23 are missing, which amounts to approximately two folios’ space. Besides the verses of Brahmagupta, many verses from Bhaṭṭotpalas’s commentary are incorporated without their being marked. The text on fol. 2 might consist of some prose portions of Bhaṭṭotpalas’s commentary. The portion of the Uttarakaṇḍakhādyaka is lacking a good deal of Brahmagupta’s verses.

jaṃ siṃ
da siddhi caṃ
a su no
oṁ namaḥ sarvvajñāya ||
sāriputro mahāprājño sarvvasatvānukampayā |
paripṛcchati sāstāraṃ satvānā (!) yat subhāśubham ||
bhagavān āha ||
sumerunokā(!)candrakākasiṃho ʼtha jambuka (!) |
dadhi〇kumbho gnikumbhaś ca śāriputrāṣṭacāryaśaḥ ||
yat satyaṃ sarvvabuddheṣu dharmmaś cāryagaṇeṣu ca |
arhanteṣu ca yat satyaṃ tat satyam iha 〇 duśyate (!) ||
sumeru (!) sarvvatas pṛṣṭho yathāyaṃ supratiṣṭhitaṃ |
acala (!) prāpyase (!) sthānaṃ calan tasya na dṛśyate || 1 ||
nāvā calācalaṃ yatra tatra kā〇ryañ calācalaṃ |
vidyate devayogena kadācin neva (!) [[vi]]dyate || 2 ||
candreṇa niyataṃ siddhiḥ tathā lābho dhanāgamaḥ |
manorathānāṃ sa prāpti (!) 〇 kīrttir aiśvaryam eva ca || 3 ||
kākena pravāsagamanan dīrgharogam vinirddiśet |
anarthaṃ prāpya sāvasyaṃ tat kāryam parivarjjayet || 4 ||
siṃhena niyatā siddhiḥ kṣemaśāntinirākulam |
anuttarā samasastrānti (!) vṛddhir eśvaryaṃm (!) eva ca || 5 ||

On the recto of fol. 1 the words brahmaguptakṛtam khaṇḍakhādyakam are written in modern style Devanagari.

There is a short description of this MS in BSP vol. 1 p. 36 no. 52.

Excerpts

Beginning

oṁ namaḥ sūryāya ||

praṇipatya mahādevaṃ jagadutpattisthitipralayahetum |

vakṣāmi (!) khaṇḍakhādyakam ācāryāryabhaṭatulyaphalam || 1 ||

prāyeṇāryabhaṭena vyavahāra (!) pratidina (!) yato śakyam |

udvāhajātakādiṣu tatsamaphalaghutaroktir (!) ataḥ 〇 || 2 ||

iya (!) karaṇe yad bhaktan tat sarvvabrahmatantravāsanayā |

śiṣyahitārtham proktaṃ vidhivat paṣṭataraṃ (!) likhyate mayā || 3 ||

śāko ʼgavasusaroṇo ʼrkkagu〇ṇaś caitrādimāsasaṃyuktaḥ |

triṃśadguṇas tithiyuta (!) pṛthag iṣusahito dvidhā bhaktaḥ || 4 ||

paṃcodadhinavamanubhir llabdono (!) bhājita (!) ṣaḍaganandaiḥ |

labdā〇dhimāsa(!)dinair adhiko dho rudrasaṃguṇitaḥ || 5 ||

svaranavavedayuto ʼdhas tryagatithirudrair hṛta (!) phalavihīnaḥ |

trikhanagahṛta (!) phalāvamarātroṇo ha〇rgaṇo rkkādi (!) || 6 ||

adhimāsāvamaśeṣe ghaṭikāḥ saptadaśamanubhir abhyadhike |

indūccacandrapātāv ūno (!) saradigviliptābhiḥ || 7 ||

tisṛbhiḥ śanir jjñaśīghraṃ dvāviṃśatyāḥ (!) kujo dhiko dvābhyāṃ |

cataśrabhir (!) adhiko jīvo ʼrddharātrikāryabhaṭamadhyasamā (!) || 8 ||

(fol. 1v1–6)

End

madhya (!) kṛtvā grāhyam parile〇khyo grāhakārddhena |

pragrahaṇamokṣagrāśād (!) bhūparilekhye bhavaty evam || 10 ||

paścāt pragrahaṇe prāg mokṣe ravibimbamadhyato bāhuḥ |

svavalanasiddhyayā (!) diśi viparītaṃ śī〇takaramadhyāt || 11 ||

bhānumato bāhvagrād yathādiśaṃ koṭir anyathā śaśinaḥ |

raviśaśimadhyāt karṇṇan tiryak karṇṇāgrakoṭiyute || 12 ||

parilekhyaṃ grāhyasya grāhakamānena pūrvvavat kṛtvā ||

tātkālikasaṃsthānaṃ nimīlanonmīlane py evam || 13 ||

ādyantayo (!) sa dhūmra (!) kṛṣṇaḥ khaṇḍa(fol. 15r1)grahorddhvatobhyadhike |

grāśasya (!) kṛṣṇatāmra (!) sarvvagrahaṇe kapilavarṇṇaḥ || 14 ||

dvādaśabhāgād ūnaṃ grahaṇaṃ taikṣṇyād raver anādeśyam |

śoḍaśabhāgād indo (!) svacchatvād adhikam ādeśyam || 15 ||

prācyapare viparīte phalakena sarvvam uktavat kāryam |

pātonaraver bhārddhāc cakrārddhe〇nādhikā kalā bhaktā || 16 ||

tadgatiyuktāptadiner (!) āśanne rkkasyā (!) māsānte |

parvvendo (!) pakṣānte prāg adhikonā yutir abhavati (!) paścāt || 17 ||

(fol. 14v3–15r3)

Sub-colophons

iti khaṇḍakhādyake mahākaraṇe tithi(fol. 4r1)nakṣatrādhikāraḥ prathamaḥ || (fol. 3v6–4r1)

khaṇḍakhādyake sphuṭagatyadhikāra (!) dvi〇tīya (!) || ❁ || (fol. 5v2)

iti khaṇḍakhādyake mahākaraṇe tṛ(!)praśnādhikāras tṛtīyaḥ || ❁ || (fol. 7r5–6)

iti khaṇḍakhādyake mahākaraṇe candragrahaṇādhikāraś caturthaḥ || ❁ || (fol. 8v2–3)

iti khaṇḍakhādyake mahākaraṇe sūryagra〇haṇādhikāraḥ pañcamaḥ || ❁ || (fol. 9r4)

iti ṣaṇḍakhādyake (!) mahākaraṇe udayāstamayādhikāraḥ ṣaṣṭhaḥ || ❁ || (fol. 10r6)

iti khaṇḍakhādyake mahākaraṇe śṛṅgonatyadhi〇kāraḥ saptamaḥ || ❁ || (fol. 11r2)

iti khaṇḍakhādyake mahākaraṇe samāgamādhikāro ʼṣṭamaḥ || ❁ || (fol. 11v6)

iti khaṇḍakhādyake mahākaraṇe tārāvikṣepādhikāro navamaḥ || ❁ || (fol. 13r1)

iti śrījiṣṇusutabrahmaguptaviracite khaṇḍakhādyake mahākaraṇe vyatīpātavedhṛtānayanādhikāro daśamaḥ || ○ || 〇 || ❁ || (fol. 13v1–2)

iti tithyottaram (!) || ❁ || (fol. 13v6)

iti grahottaram || ❁ || (fol. 14r8)

iti khaṇḍakhādyake mahākara〇ṇe parilekhādhikāraḥ samāptaḥ || ❁ || (fol. 15r3)

Colophon

samāptañ cedaṃ ṣaṇḍakhādyakam (!) || ❁ ||

mātrākṣaraparibhraṣṭaṃ mama doṣo na kārayet |

yādṛśaṃ sthitam ādarśe tādṛśaṃ 〇 likhitam mayā ||

bālamūrṣa(!)videśasthavāricaurāgnitaskarāḥ (!) ||

rakṣitavyam prayatnena pustikā svastikāraṇam ||

bhagnapṛṣṭikaṭīgrīva (!) stabdhadṛṣṭi adhomukham |

duḥkhena 〇 likhitaṃ śāstram putravat pratipālayet ||

śreyo ʼstu || samvat 470 bhādrapadakṛṣṇadvitīyāparatṛtīyān tithau || uttarabhadrapararevatinakṣatre || gaṇḍayoge || śukravāsare || samāptam iti || likhata (!) hnolavihere (!) kuṭumbajamahāpātraśrījayaśīhamallavarmmaṇaiḥ svahastena likhitaṃ ||

(fol. 15r3–6)

Microfilm Details

Reel No. A 31/22

Date of Filming 13-09-1970

Exposures 18

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 06-01-2006

Bibliography

Chatterjee, Bina (ed.): The Khaṇḍakhādyaka (an astronomical treatise) of Brahmagupta; with the commentary of Bhaṭṭotpala. Motilal Banarsidass, 1970 (vol. 1–2).