A 31-24 Sāmudrikaśāstra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 31/24
Title: Sāmudrikaśāstra
Dimensions: 36.5 x 4.5 cm x 14 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/387
Remarks:


Reel No. A 31-24+

Inventory No. 60213

Title Sāmudrika

Remarks also called Sāmudrikaśāstra

Author

Subject Jyotiṣa

Language Sanskrit

Text Features metrical work on palmistry

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 36.5 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 12 + 2

Lines per Folio 6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/387

Manuscript Features

This MS contains parts of the puruṣalakṣaṇa (chapters 1–5; 7; 11; 13–15) and of the strīlakṣaṇa (chapters 1; 5–7; 9). Both fols. 11 and 12 have been numbered “12” by the scribe.

The extant fols. have been filmed in the following sequence: 1–3; 5; 10; 9?; 22?; 12; 15–16; “12”=11. The last fol. (unnumbered, exp. 15) contains the end of the ninth chapter of the strīlakṣaṇa.

All folios are damaged at the left margin, some one to three akṣaras being thus lost.

There are two more fols. appended to this MS, written in Newari characters, which constitute fols. 1v–2r of another MS of the same Sāmudrika. These include some commenting remarks in the Newari language. They run thus:

❖ oṁ namaḥ sarvvajñāya ||
praṇamya śirasā devaṃ śivaṃ sarvvajagatpatiṃ |
sarvvajñaṃ sarvvakarttāraṃ viśasya jagataḥ patiṃ || 1 ||
namaskāra 〇 yāṅa ||    ||
lakṣaṇā⟪..⟫ni pravakṣyāmi puruṣāṇāṃ aśeṣataḥ |
adhamottamamadhyāni 〇 yāni prāhuḥ payonidhiḥ || 2 ||
puruṣayā lakṣaṇa alakṣaṇa soya ||    ||
śubha (!) ha〇ni sunakṣatre | grahasaumye śubhe ravau
pūrvvāhni (!) mārgalakṣaṇaṃ |
vaktrakeśanakhasmaśrūḥ(!)gandhavarṇṇakharādibhiḥ || 3 ||
pramāṇaṃ aṃgulicchāyāgatisarvvā(fol. 2r1)ṅgalakṣaṇaṃ ||    ||
puruṣayā dūpramāṇa aṃguli 90 | adhyama ||
adhamo navati (!) proktaṃ madhyamā (!) yā (!) śatāṃguliḥ |
āṣṭottaraśataṃ yac ca utta〇maṃ tasya lakṣaṇaṃ ||    ||
aṃguli 100 madhyamaḥ || aṃguli 108 utyama (!) | thava thava aṃ〇gulina pramāṇa pramāṇa dhāya ||
pramāṇaṃ prokt(e)bhyaś caiva sāmudreṇa śubhāśubhaṃ |
a〇taḥ paraṃ pravakṣyāmi dehāvayavam uttattamaṃ (!) ||    ||
pāta 2 lānalikva cikalāyi hīnalīma seva dvaṃdvaṃ gocalatīma hāva lūsiṃ hyāṅ thathiṃ gvayāta 2
(fol. 1v1–2r5)

Excerpts

Beginning

/// (na)maḥ sāradāyaiḥ (!) ||
praṇaṃmya (!) śirasā devaṃ siddhaṃ sarvvajagatpatiṃ |
sarvvajña (!) sarvvakarttāraṃ viśvaśva jagataḥ patiḥ (!) ||
lakṣaṇāni pravakṣyāmi (sakunā)…(āśeṣa)taḥ |
avamattasāni (!) madhyāni yāni prāha payoni〇dhiḥ ||
śubhāhani (!) śunakṣatre grahe somye śubhe ravau ||
pūrvvāhne maṅgale yukteḥ (!) parā+ti) vicakṣaṇiḥ ||
pramānasaṃhitā cchāyā gatiḥ saṅgalakṣa〇ṇaṃ (!) |
dantakeśanakhaśmaśrūgandhavarṇṇasvarādibhiḥ ||
pūrvvām āyu (!) parikṣetaḥ paścā (!) la+ṇam ādiśet ||
kṣīṇāyukṣa (!) maṇuṣyānāṃ (!) lakṣaṇaṃ kiṃ pra〇yojanaṃ |
jaghānyo navati (!) proktā madhyamas tu satāṅgulaṃ ||
maṣṭo(!)ttaraśata(ṃ) ya+ttamasya tu lakṣaṇaṃ
pramāṇaṃ lakṣaṇaṃ proktaṃ sā⟪..⟫mu〇drena tu bhāśitaṃ (!) |
[[ataḥ]] param pravakṣāmi (!) dehāvayavam uttamaṃ ||
(fol. 1v1–5)

End

hrasvena ca tathā dāsī parakarmakarī pi vā |
cipiṭā nāsikā yā sā vedhavyaṃ yā tu sa..ti ||
(dā)++++++⁅tma⁆duḥśīlā sthūlayā bhavet |
nā〇tidīrghā na ca hrasvā vistīrṇṇā na ca romasā ||
animnā pūjitā nāsā ..rāṇāṃ kiñcid unnatā ||
piṅgalākṣa (!) bahusutā yā nārī kusalocanā
duḥkhaśīla..tā vindhyārddhe (dhavya) sā ca bhāginī ||
vāme sane (!) tu duḥ〇śīlā dakṣiṇena napatyatā (!) |
cakrākṣī kekarīkṣī ca śarpākṣī ca na so(bha).. ||
śvasurañ (!) ca r apatyaṃ vā māturaṃ (!) bhrātaran tathā |
bha〇ktāraṃ (!) kurute nārī yā tu gopiṅglā bhavet ||
padmapatrāni………………….ḥ
ma(yū)re haṃsanetrā ca mṛganetrā ca sobhanā ||
akṣirome dṛḍḥeḥ (!) kṛṣṇeḥ (!) karāle (!) bahubhis tathā |
nāso hi sukham eva
(exp. 15)

Sub-colophons

sāmudre ⁅pra⁆thamo dhya[[ā]]/// (fol. 1v5)
sāmudre dvitīyo dhyāyaḥ || ○ || (fol. 2v5)
sāmudre tṛtī+ḥ ..yo dhyāyaḥ || ○ || (fol. 3r2–3)
sāmudre caturtho dhyāyaḥ || (fol. 3r6)

sāmudre caturdaśamo dhyāyaḥ ||    || (fol. 10v6)
sāmudre pa〇ñcadaśamo dhyāyaḥ puruṣalakṣaṇaṃ samāptaḥ || ❁ ||
(fol. “12”=11v4)
strīlakṣaṇaṃ pratham⟪e⟫[[o]] 〇 dhyāyaḥ || ○ || (fol. 12r4)
strīlakṣaṇe pañcamo dhyāyaḥ || ○ || (fol. 15r6)
strīlakṣaṇe ṣaṣṭho dhyāya (!) || ○ || (fol. 16r3)
strīlaṇe (!) saptamo dhyāyaḥ || ○ || (fol. 16v1)
strīlakhaṇe (!) navame (!) dhyā〇ḥ (!) || ○ || (exp. 15)

Microfilm Details

Reel No. A 31/24

Date of Filming 13-09-1970

Exposures 18

Used Copy Berlin

Type of Film negative

Remarks fol. 1v has been microfilmed twice

Catalogued by OH

Date 13-01-2006