A 31-2 Bṛhatsaṃhitā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 31/2
Title: Bṛhatsaṃhitā
Dimensions: 28 x 5 cm x 14 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 232
Acc No.: NAK 1/1647
Remarks:

Reel No. A 31-2

Inventory No. 13165

Title Vivāhapaṭala + Ḍhikanikayātrā

Remarks

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Text Features metrical work, short passages of some commentary are included

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 28.0 x 5.0 cm

Binding Hole 1, left of centre

Folios 14

Lines per Folio 6

Foliation letters in the middle of the left-hand margin of the verso

Date of Copying NS 232

Place of Deposit NAK

Accession No. 1/1647

Manuscript Features

The actual order of folios is as follows: 1-2; 5; 4; 3; 8; 7; 6; 11; 10; 9; 14; 13; 12.

Excerpts

Beginning

❖ oṁ namaḥ sūryāya ||

ajñātamadhyāntasamudbha〇vāya |
sarvātmane sarvagatāya caiva |
praṇamya devāya manobhavāya
sthalīkṛtaṃ yena jagat samastam ||

prajāpati (!) manmatha eva yasmāt
kāmam vinā 〇 na prabhavaḥ prajānāṃ |
mahatsu sūkṣmeṣu ca nāsti devaḥ
sarvātmaga (!) sarvagataś ca yasmāt ||

tasmāt paran nāparam asti kiñcit
saukṣmyād mahatvāc ca ya〇taś ca nānyat ⟪|⟫
tenaidam (!) eke[[na]] manobhavena
vyāptaṃ jagac chāṅgabhṛtena (!) sarvam ||

agamyagāmī bhagavāṃ prajeśaḥ
śroṇīśahasrāṅkatanuś ca śakraḥ |
catu〇rmukho yena kṛtaś ca śambhuḥ
sa manmatho maṅgalam adadhātu ||

atha bhagavān api śārgadharo (!) bhagavatvam avāpayataṃ …. tad bahavo sya bhagā iti tena 〇 kṛtaṃ bhagavān iti nāma jagat prathitam |

sītāviyogena bahūni duḥkhāny
āptāni rāmena salakṣmaṇena |
saṃ⁅s⁆mṛtya tānīha kalau sahasrāṇy
aṣṭau 〇 ⁅ta⁆thāṣṭau ca vivāhitāni ||

(fol. 1v1-6)

End

muhur muhu (!) mūttrapurīṣakṛt kṛnatātmamāno py anulomayāyī |
akāryabhīto 〇 sruvilocanaś ca sivan na bhartu (!) turago bhidhatte ||

skalitagatir akarmātra (!) sukarṇṇo tidīna(ḥ)
svaṣati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām ||
druta〇mukulitadṛṣṭiḥ svapnasīlo pi lomo
bhayakṛd ahitabhakṣīnaikasaḥ kucchakṛc ca ||

valmīkasthāṇḍagulme (fol. 14v1) tṛṇatarumathanaḥ svacchayā hṛṣṭadṛṣṭi |
pāyā〇d yātrānulomaṃ tvaritapadagatiḥ vaktram unnāmya coccaiḥ ||

kakṣā sanātakāle janayati suma⟪ka⟫hasthīkaraṃ bṛṃhataṃ vā |
tatkālaṃ vā madāptau jayakṛ〇d atha radaṃ veṣṭayaṃ dakṣiṇañ ca ||

yāny atra maṅgalāmaṅgalāni gacchatām pradiṣṭāni |
svapneṣv api tāni subhāsubhāni ||
viparītā praveseṣu mṛdur akū〇lasnigdhapavanaḥ tadvad vyanāś ca sasyante lalāṭaṃ dhanur athaindraṃ na subhadam anyatra sastaphalam ||
(puno)mānacchucchu (!) gṛhagodhika (!) pigalā (!) sivā syāmā ko〇kila (!) sūkarikā ralā prasthāne vāmataḥ sastāḥ ||

(fol. 14r4-14v4)

Sub-colophons

āryavarāhamahirasya (!) kṛtau saṃhitāyām || vivāhapaṭalaḥ samā〇ptaḥ || ❁ || (fol. 6r1-2)

prasne jayājayo ʼdhyāyaḥ || ❁ || (fol. 7v3)

prasne śubhāśubhādhyāyaḥ || ❁ || (fol. 8r2)

….⁅prasn⁆e vi⁅ttā⁆dhyāyaḥ || ❁ || (fol. 8r6)

prasnai (!) hṛtanaṣṭādhyāyaḥ || ❁ || (fol. 8v2)

āryavarāhamahirasya (!) kṛtau saṃhi(10v)tāyām || ḍhikanike nāma yātre nakṣattrakarma〇phalā (!) || ❁ || (fol. 10r6-10v1)

āryavarāhamahirasya (!) kṛtau saṃhitāyām || ḍhikanike yātre dine saphalaḥ || ❁ || (fol. 10v3-4)

..tprabhedāḥ prasne prathamo dhyāyaḥ || ❁ || (fol. 11v1)

āryavarāhamahira〇sya (!) kṛtau saṃhitāyām || ḍhikanike yātre la[[gna]]bhedaḥ || ❁ || (fol. 11v6)

āryavarāhamahirasya (!) kṛtau saṃhitāyāṃṃ (!) ḍhikanike yātre muhūrttakarmaguṇā (!) || ❁ || (fol. 11r2-3)

āryavarāhamahirasya (!) kṛtau saṃhitāyām || ḍhikanike ⟪..⟫ yātre candraphalaḥ || ❁ || (fol. 11r5-6)

āryavarāhamahirasya (!) kṛtau saṃhitā〇yām || ḍhikanike yātre grahavisuddhiḥ || ❁ || (fol. 13r1)

Colophon

āryavarāhamahirasya (!) kṛtau saṃhitāyām || ḍhikanike nāma yātrāyāṃ samāptaḥ || ❁ || ❁ || 〇 ❖ samvat ā la 2 kārttikaśuklāt || ❁ ||

udakānalacaurebhyo mūṣikānān tathaiva ca |
rakṣitavyaṃ prayatnena mama kaṣṭena lekhitaṃ ||

(kṣā)ntim arhasi vidvadbhiḥ

(fol. 14v4-6)

Microfilm Details

Reel No. A 31/2

Date of Filming 11-09-1970

Exposures 17

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 29-07-2005