A 31-3 Sāmudrika

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 31/3
Title: Sāmudrika
Dimensions: 30 x 4.5 cm x 14 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/353
Remarks:


Reel No. A 31-3

Inventory No. 60175

Title Sāmudrika

Subject Jyotiṣa

Language Sanskrit

Text Features Metrical work on palmistry. This MS comprises only of 15 chapters concerned with the puruṣalakṣaṇa.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.0 x 4.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 14

Lines per Folio 4

Foliation letters in the middle of the left-hand margin and numbers in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/353

Manuscript Features

The extant fols. are: 1–4; 6–15. Many scribal errors.

Exp. 2 shows a wooden cover-leaf with the label of the NAK.

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

praṇaṃmya (!) śirasā devaṃ śivaṃ sarvvaṃ(!)jagatpatiṃ |

sarvvajñaṃ sarvvakarttāraṃ sarvvagaṃ sarvvaduḥkhahaṃ ||

lakṣaṇāni pravakṣyāmi puruṣāṇām aśeṣataḥ |

adhyamo(!)ttamamadhyāni bhagavān prāha yaṃ (!) nidhe (!) || 〇

śubhāhani (!) śunakṣatrai (!) grahasaumye śubhe ravau |

pūrvvāṃhne (!) maṅgaler (!) yukteḥ (!) parikṣet (!) suvicakṣaṇaḥ ||

pramānāṃ saṃhatiḥ cchāyā gatiḥ sarvvāṅgalakṣaṇaṃ | 〇

dantakeśanakhasmaśrūgandhavarṇṇasvarādibhiḥ ||

pūrvvam āyu (!) parikṣetaḥ (!) paścāl lakṣaṇam ādiśet |

kṣīṇom (!) āyu (!) manuṣyānāṃ lakṣaṇaṅ kiṃ prayojathathathathanaṃ<ref name="ftn1">Here, the letter tha has been used by the scribe to fill in the space beneath the binding hole.</ref> ||

adhyamo navatī (!) proktā madhyamas tu śatāṅgulaḥ |

aṣṭau(!)taraśataṃ yasya utyamasya (!) tu la(fol. 2r1)kṣaṇaṃ ||

pramāṇaṃ lakṣaṇaṃ proktaṃ sāmudre vacanaṃ śubhaṃ |

ataḥ paraṃ pravakṣyāmi dehāvayavam uttamaṃ ||

(fol. 1v1–2r1)

End

prasannā yasya ve (!) śaktiḥ isvaras (!) te narottamo (!) |

vitatā yasya vec<ref name="ftn2">Recte: cet.</ref> (!) chakti (!) dāridro (!) sa bhaven naraḥ ||

vipulā yasya vec (!) chaktiḥ ācāryo (!) karmmakṛt sadā |

eteṣāṃ tu śirom (!) āhuḥ cchatrākāra (!) ṇareśvaraḥ (!) ||

vikṛtā dī〇rghaśiro yasya dāridro (!) kulaghātakī (!) |

śira(!)kumbhanibhaṃ martyo rājñā tulya (!) pratāpavān ||

sphuṭite kapile rukṣe (!) sthūle rakte khare svave (!) |

eṣā 〇 tu mūrdhvajā martyā dukhitā (!) vyādhito (!) sadā |

bahudīrghāś ca nistejā kuṃcitā ninditā dhruvaṃ ||

sudṛḍhā mṛdubhi (!) śnigdhā ślakṣṇā tīkṣṇā taraṃgi〇no (!) |

nābhisthākā (!) na bahavo mūrdhvajā sukhabhāgino (!) ||

sobhanā ye narā proktā vi(fol. 15v1)parīte na te śubhā (!) |

asobhanāś ca vijñeyā viparītā śusobhanā (!) ||

narāṃgalakṣaṇaṃ proktaṃ bāhyabhyantarayos (!) tathā |

kālena lakṣaṇaṃ proktāḥ sāmudre ⁅vacanaṃ⁆ śubhaṃ || ○ ||

(fol. 15r1–15v2)

Sub-colophons

sāmudrake prathamo dhyāya (!) ||     || (fol. 2r1)

dvitīyo dhyāya (!) || ○ || (fol. 3r4)

tṛtīyo dhyāya (!) || ❖ || (fol. 3v4)

ca⟪tho⟫turtho dhyāyaḥ || ❖ || (fol. 4v2)

sāmudre saptamo dhyāya (!) || ○ || (fol. 6v2)

trayodaśamo 〇 dhyāya (!) || ❖ || (fol. 12v2)

trayodasamo (!) dhyāyaḥ  || ❖ || (fol. 13v3)

Colophon

iti sāmodrake (!) pañcadaśamo dhyāyaḥ 〇 puruṣalakṣaṇaṃ samāptaḥ (!) || ❁ || atha strīlakṣaṇaṃ vyākṣyāmaḥ (!) || ○ ||

(fol. 15v2)

Microfilm Details

Reel No. A 31/3

Date of Filming 11-09-1970

Exposures 18

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 08-12-2005


<references/>