A 31-5 Abdaprabodha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 31/5
Title: Abdaprabodha
Dimensions: 30 x 5 cm x 93 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1206
Remarks:


Reel No. A 31-5

Inventory No. 4844

Title Abdaprabodha

Remarks styled Ābdaprabodha in this MS, also named Bhojadevasaṅgraha or Bhojadevasārasaṅgraha or Sārasaṅgraha

Author Dāmodara; ascribed to Bhojadeva

Subject Jyotiṣa

Language Sanskrit

Text Features metrical work on a variety of topics related to practical astrology

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 30.0 x 5.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 93 + 1

Lines per Folio 5

Foliation numbers in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1206

Manuscript Features

Fols. 1–3 and 93 are damaged at the margin. The writing is partly rubbed off in a few places. The last fol. is considerably darkened.

An additional fol. is used as a cover-leaf, another fol. which just consists of some writing exercises is also included (exp. 3 and 4 bottom).

Furthermore, the first fol. of another MS of the Abdaprabodha has crept into this MS (exp. 4 and 5 top). It is also written in Newari characters, both the recto and verso side consist of 5 lines of approximately 52 akṣaras.

Excerpts

Beginning

❖ oṁ namaḥ sūryāya || namaḥ sarvvajñāya ||

sarvvajñam advayam anādim anantam īśaṃ

mūrddhnābhivandya vacanair vvividhair munīnāṃ |

ābdaprabodham udayajñamudāṃ nidānaṃ

dāmodaro ⁅vya⁆+cayad guṇinaḥ kṣamadhvaṃ ||

karabadarasadṛśam akhilaṃ li〇khitam iva matau niṣiktam iva hṛdaye |

sacarācaran tribhuvanaṃ yasya sa jīyād varāhamihiramuni⁅ḥ ||⁆

svalpābhidheyavipulābhidhānabahusaṃgrahair ajāta〇mudaḥ |

laghum alaghuvācyaṃ saṃgraham avadhatta supadya(gadya)m imaṃ ||

śrībhojadevanṛpasaṃgrahasarvaśāraṃ

sāraṃ ca saṅgrahagaṇasya varāhasāmyāt |

yogīsva〇rādibudhasādhumataṃ ⁅gṛhītvā

grantho yathāgamakṛto na vi⁆kalpanīyaḥ ||

⁅va⁆(kṣyā)mi bhūyam adhikṛtya guṇopapannaṃ

vijñātajanmasamayaṃ pravibhaktabhāgyaṃ |

ajñātasūtim athavā vidite ṣy (!) abhāgyaṃ

sāmudrayātrikanimittaśataiḥ pṛthūktaiḥ ||

sāmvatsaras tasya vinītaveśo ⁅dhī⁆(fol. 2r1)mān svataṃtrāṃgapaṭuḥ kulīn (!) |

dakṣaḥ pragalbho ʼvikalo vinītas tādṛgvidhas tasya purohito pi ||

na tat sahasraṃ kariṇāṃ vājinām vā caturguṇaṃ

karoti deśakālajño yad eko daivacintakaḥ ||

tasmād rājñādhigaṃtavyo vidvān sā〇mvatsaro graṇīḥ |

jayaṃ yaśaḥ śriyam bhogān śreyaś ca samabhīpsatā ||

(fol. 1v1–2r2)

End

-ner iva vāṇī na bhavati (mithyā)ṃbunirdeśe |

mārgasiraśuklapakṣapratipadatprabhṛtikṣayākare ṣāḍhā |

pūrvvāśvāsam upagate ga⁅rbbhāṇāṃ lakṣa⁆///

///tram upagate garbbhaś cā.e bhag… taṃ .. (tayata) | 〇

pañcanavagate dinagate tatraiva (pugala)m āyāti ||

pauṣe samārggaśīrṣe sa(v)yā (nya)///śāḥ |

nātyarthamārgaśī⁅rṣe⁆+++++〇(ṣā)taḥ ||

meṣo gra(tu)lo (vā)….śārakaluṣadyutī raviśaśāṅkau |

ati..///nīrabhodayau dhanyau ||

phālguṇamāse ..kṛ〇..⁅tā⁆ḥ pavano bhasaṃparāḥ snigdhāḥ |

pariveśāsvāsakalāḥ kapilas tāmro ..///

///ghanavṛṣṭiyuktāś caitre garbhāḥ śubhāḥ sapari(ve)śāḥ

ghanapavanaśalilavidyutstanitaiś ca hitāya vaiśākhaḥ ||

pavanaśalilavidyu///

(exp. 97 bottom = fol. 93r1–5)

Microfilm Details

Reel No. A 31/5

Date of Filming 11-09-1970

Exposures 99

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 17-11-2005