A 31-9 Abdaprabodha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 31/9
Title: Abdaprabodha
Dimensions: 32.5 x 5 cm x 77 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1692
Remarks:


Reel No. A 31-9

Inventory No. 4850

Title Abdaprabodha

Remarks styled Ābdaprabodha in this MS, also named Bhojadevasaṅgraha or Bhojadevasārasaṅgraha or Sārasaṅgraha

Author Dāmodara; ascribed to Bhojadeva

Subject Jyotiṣa

Language Sanskrit

Text Features metrical work on a variety of topics related to practical astrology

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.5 x 5.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 77

Lines per Folio 5–6

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Date of Copying ŚS 1297

King Jayārjunadeva

Place of Deposit NAK

Accession No. 1/1692

Manuscript Features

There are two fols. enumerating the chapters of the work (called patrasaṃkhyā) in the beginning of the MS (exp. 2–4).

The writing has been partly rubbed off on a few fols.

In some places the original writing has been overwritten.

A description of this MS is also to be found in BSP vol. 1 pp. 12–15, viṣayāṅka 15.

Excerpts

Beginning

❖ oṁ namaḥ sarvvajñāya ||

sarvvajñam advayam anādim anantam īśaṃ

mūrddhnābhirvvandhya (!) vacanair vvividhai (!) mmunīnāṃ |

ābdaprabodham udayajñamudā (!) nidānaṃ

dāmodaro vyaracayad guṇinaḥ kṣamadhvaṃ ||

karabadarasadṛśam akhilaṃ likhitam iva tau (!) niṣiktam iva hṛdaye |

sacarācaran tribhuvanaṃ yasya sa jīyād varāhamiharamuniḥ ||

svalpābhidheyavipulābhidhānabahusaṅgrahair ajātamudaḥ |

laghum alaghuvācyasaṅgraham avadadhatu supadyagadyam imaṃ ||

śrībhojadevanṛpasaṅgrahasarvvasāraṃ

sārañ ca saṅgrahaganasya varāhasāmyāt 〇 || yogīśvarādibudhasādhumataṅ gṛhītvā

grantho yathāgamakṛto na vilpanīyaḥ (!) ||

vakṣāmi (!) bhūyam adhikṛtya ʼʼʼʼʼʼ<ref name="ftn1">An avagraha like symbol used to fill in the space where the surface of the palm leaf was unfit for writing on. </ref> guṇopapannam

vijñātajanmasamayam pravibhaktabhāgyaṃ |

ajñātasū〇tim athavā vidite py abhāgyaṃ

sāmudrayātrikanimittaśateḥ (!) pṛthūktaiḥ ||

sāmvatsaras tasya vinītaveśo dhīmān svatantrāṅgapaṭuḥ kulīnaḥ |

dakṣaḥ pragalbho ʼvikalo vinītas tādṛgvidha (!) tasya purohito pi ||

na tat sahasraṅ kaliṇām vājinām vā caturgguṇaṅ

karoti | deśakālajño yad eko devacinta(2r1)ka (!) ||

tasmād rājñādhigantavyo vidvān sāmvatsaro graṇīḥ |

jayaṃ yaśaḥ śriyam bhogān śreyaś ca samabhīpsitā (!) ||

(fol. 1v1–2r1)

End

muktā rajatanikāśās tamālanīlotpalāñjanābhāsāḥ |

jalacacara(!)satvākārā garbbheṣu ghanāḥ prabhūtajalāḥ ||

tīvradivākarakiraṇābhitā(!)mandamārutā jaladāḥ ||

ruṣitā iva dhārābhir visṛjaty ambhaḥ praśavakāle ||

mūlādi (!) yamānteṣu bhāskare dhanuṣi sthite |

nirabbhre cottaram āvṛṣṭiḥ sabbhre (!) vecai (!) varṣati ||

māghe bahula (!) saptamyāṃ caturthyām phālgune tathā |

caitre māṃsi dvitīyāyāṃ vaiśākhe prathame dine ||

yadi garjjo tha varṣam vā durddinam vā payomucaḥ |

samagrāñ caturo māsān samyag varṣati vāsavaḥ ||

pañcamyādiṣu pañcasu kumbharavau yadi rauhiṇīcandraḥ |

adhamatamādhamamahad atisumat (!) tadāmbhaḥ syāt ||

citrāsvātiviśākhāsu jeṣṭā (!) māsi nirabhratā |

tāsv eva śrāvaṇe māsi yadi varṣati varṣati ||

pradipadabahulā 〇 yā citravṛṣṭis tu || ❁ || varṣasya garbbhalakṣaṇaṃ || ❁ ||

(fol. 74v4–75r3)

Colophon

śrībhojadevasaṅgrahe (!) samāptā (!) ||

śākai (!) samvat 1297 phālgunaśuklaḥ || dvitīyāyāṃ revatīnakṣatre śukradi〇ne śubhalagne li|| ❁ ||khitam idaṃ pustakaṃ || ❁ || rājye śrīśrījayārjjunadevasya || yathādṛṣṭan tathā likhitaṃ || udakānalam ityādi rakṣitavyaṃ ||

prāglabha(!)hīnasya narasya vidyāḥ śastrāṅ (!) gatā kāpuruṣasya haste | andhasya kiṃ hastagatasthito pi nivṛttayantevam (!) iha pradīpaḥ ||

(fol. 75r3–4)

Microfilm Details

Reel No. A 31/9

Date of Filming 13-09-1970

Exposures 82

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been micro-filmed twice

Catalogued by OH

Date 22-09-2005


<references/>