A 310-3 Mahābhārata (Sauptikaparvan) ŚS 1693 = AD 1771

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 310/3
Title: Mahābhārata
Dimensions: 40 x 15 cm x 17 folios
Material: paper?
Condition: complete, damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1693
Acc No.: NAK 1/878
Remarks: Sauptikaparvan

Reel No. A 310-3

Inventory No.: 31347

Title Mahābhārata (Sauptikaparvan)

Remarks The text covered is part of the Sauptikaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 40.0 x 15.0 cm

Folios 17

Lines per Folio 10–12

Foliation figures in the upper left-hand margin under the abbreviation sau. pa. and in the lower right-hand margin under the word rāma on the verso

Scribe Rāmabhadra

Date of Copying ŚS 1693

Place of Copying Jitāgrāma

Place of Deposit NAK

Accession No. 1/878

Manuscript Features

The text starts from the very beginning of the Sauptikaparva and runs up to the end of the 9th adhyāya (Poona Edition).

Excerpts

Beginning

śrīgaṇeśāya namaḥ

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet

saṃjaya uvāca

(2) tatas ta(!) sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ

upāstam anabelāyāṃ śibirābhyāsam āgatāḥ

vimucya vāhāṃs tvaritā bhītāḥ samaṃ(!)bhavaṃs tadā

gahanaṃ deśam āsādya pracha(!)nnā nyaviśe(!)na(!) te

senāniveśam abhito nātidūram avasthitāḥ

nivṛ(!)ttā niśa(!)raiḥ śastraiḥ samaṃtāt kṣattavigrahāḥ(!) (fol. 1v1–4)

End

tatheti ca pariṣvaktāḥ pariṣvajya ca te(!) nṛpaṃ

punaḥ punaḥ prekṣamānāḥ svakānāruruhū rathān

i(9)ty evaṃ droṇaputrasya niśamya karuṇāṃ giraṃ

pratyūṣakāle śokārttaḥ prā(da)van nagaraṃ prati

evam eṣa kṣayo vṛttaḥ kurupāṃḍavasenayoḥ

ghoro viśasa(10)no raudro rājan durmaṃtrite(!) tava(!)

tava putre gate svargaṃ śokārttasya mamānagha<ref name="ftn1">for mayānagha</ref>

ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai

vaiśaṃ[pāyana uvāca]

iti śrutvā sa nṛpatiḥ putrasya (11) nidhanaṃ tadā

niḥśvasya dīrgham uṣṇaṃ ca tataḥś (!) citā(!)paro bhavat ||     || (fol. 17r8–11)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyā (!) vaiyāsa(!)kyāṃ sauptike paṇi (!) duryodha(12)naniryāṇaṃ samāptaṃ sauptikaṃ parva(!) ||     ||

śrīśāke 1693 vāre 7 nakṣatre 20 tithau 11 | jitāgrāme śrīśrīśrīrājapustaka (!) likhītaṃ(!) rāmabhadra(mbuja) (fol. 17r11–12)

Microfilm Details

Reel No. A 310/3

Date of Filming 05-04-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r

Catalogued by RK

Date 03-08-2007

Bibliography


<references/>