A 310-4 Mahābhārata (Svargārohaṇaparvan)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 310/4
Title: Mahābhārata
Dimensions: 45 x 12 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/863
Remarks: Svargārohaṇaparvan; part of A 308/12, B 250/2, B 243/7, B 250/3, B 250/8, A 308/14, B 245/4, B 245/5, A 303/9, B 251/7, A 310/4


Reel No. A 310-4

Inventory No. 30955

Title Mahābhārata (Svargārohaṇaparvan)

Remarks The text covered is the Svargārohaṇaparvan.

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 45.0 x 12.0 cm

Folios 8

Lines per Folio 9

Foliation figures in the extreme lower right-hand margin and in the upper left-hand margin is written the abbreviation svarggā. on the verso

Place of Deposit NAK

Accession No. 1/863

Manuscript Features

Excerpts

Beginning

❖ śrī3gaṇeśāya namaḥ ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet ||

janmejaya uvāca ||

svarggaṃ tripi(!)ṣṭapaṃ prā(2)pya, mama pūrvvapitāmahāḥ |

pāṇḍavā dhārttarāṣṭraś ca, kāni sthānāni bhejire ||

etadd(!) ichām(!) ahaṃ śrotuṃ, sarvvavic cāsi me mataḥ |

maharṣiṇābhyanujñāto, vyāsenādbhu(3)takarmmaṇā ||

śiṣyaḥ provāca medhāvī, rājānaṃ janamejayaṃ ||     ||

vaiśampāyana uvāca ||

(svargaṃ) tripi(!)ṣṭapaṃ prāpya, tava pūrvvapitāmahāḥ |

yudhiṣṭhiraprabhṛtayo (4) yad akurvvanta tacchṛṇu ||

(svargaṃ) tripi(!)ṣṭapaṃ prāpya, dharmmarājo yudhiṣṭhiraḥ |

duryyodhanaṃ śriyā juṣṭaṃ, dadarśāsīnam āsane || (fol. 1v1–4)

End

mahābhāṛatam ākhyānaṃ, yaḥ pathet(!) susamāhitāḥ ||

sa gache(!) paramāṃ siddhi,m iti me nāsti saṃśayaḥ ||

(5) dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ,

puṇyaṃ pavitram atha pāpaharaṃ śivañ ca |

yo bhārataṃ samadhigacchati vācyamānaṃ,

kin tasya puskarajalair abhiṣeca(6)nena ||     || (fol. 8v4–6)

Colophon

iti śrīmahābhārate śatasāhasrasaṃ(hi)tāyāṃ vaiyāśikyāṃ svarggārohani(!)kaṃ parvvasamāptaṃ ||     ||      ||

śubham astu || (fol. 8v6)

Microfilm Details

Reel No. A 310/4

Date of Filming 05-04-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 06-08-2007

Bibliography