A 310-7 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 310/7
Title: Mahābhārata
Dimensions: 36 x 17.5 cm x 7 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/971
Remarks: Svargārohaṇaparvan w. comm. by Nīlakaṇṭha


Reel No. A 310-7 Inventory No. 31081

Title Mahābhāratasaṭīka

Remarks The text covered is theSvargārohaṇaparva and a commentary on it.

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 17.5 cm

Folios 7

Lines per Folio 14–18

Foliation figures in the upper left-hand margin under the abbreviation svargā. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 1/971

Manuscript Features

Excerpts

«Beginning of the root text:»

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |

devīṃ sarasvatīṃ caiva tato vacanam abravīt || 1 ||

janamejaya uvāca ||

svargaṃ trivi(4)ṣṭapaṃ prāpya mama pūrvapitāmahāḥ

pāṃḍavā dhārttarāṣṭrāś ca kāni sthānāni me(!)jire || 1 ||

etad icchāmy ahaṃ śrotuṃ sarvavi(5)c cāsi me mataḥ

maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā || 2 ||

vaiśaṃpāyana uvāca ||

svargaṃ trviṣtapaṃ prāpya tava pū(6)rvapitāmahāḥ

yudhiṣṭhiraprabhṛtayo pad akurvaṃta tacchṛṇu || 3 ||

svargaṃ triviṣṭapaṃ prāpya dharmarājo yudhiṣṭhiraḥ

duryodha(7)naṃ śriyā juṣṭaṃ dadarśāsīnam āsane 4 (fol. 1v3–7)

«Beginning of commentary text:»

śrīgaṇeśāya namaḥ ||

pūrvasmin ya(!)dharmasya phalabhūtās tyāgā nṛśaṃsyādayo(!) yudhiṣṭhira dṛṣṭāṃte darśitāḥ idānīṃ tasya mukhyaṃ phalaṃ darśa(2)yituṃ svargārohaṇaparva(!) ābhate(!) svargaṃ triviṣṭapam iti yathā bhūyasyāsaṃkhyāyām alpasaṃkhyāḥ (fol. 1v1–2)

End

yathā samudro ma(!)gavān yathā ca himavān giriḥ

(11) khyātāv ubhau ratnanidhī tathā bhāratam ucyate || 59 ||

imaṃ bhāratam akhyānaṃ yaḥ paṭhet susamāhitaḥ

sa gacchet paramāṃ siddhim iti me (12) nāsti saṃśayaḥ | 60 |

dvaipāyanoṣṭhapuṭaniḥsṛtam eyaṃ(!)

puṇyaṃ pavitram atha pāpahare(!) śivaṃ ca |

yo bhārataṃ samadhigacchati vā(13)cyamānaṃ

kiṃ tasya puṣkarajalair abhiṣecanena | 61 | (fol. 7r10–13)

«End of the commentary:»

bhāratadhyayanāditi(!) sārddhaślokaḥ yaḥ (7r3) (7r14) vyāsaḥ imāṃ saṃhitāṃ śukaṃ putraṃ dhyāpayat tasya … graṃtha pādaṃ vā bhāratasyādhyayanāt †aparamikīṃ† siddhiṃ gacched i(17)ti pūrveṇānvayaḥ vyāse śraddhāṃ badhvā bhāratamadhye tavyam ity arthaḥ | 54 55 | (fol. 7r3 and 7r14–17)

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ svargārohaṇakaṃ parvasamāptaṃ || (fol. 7r13)

«Colophon of the commentary:»

saṃdhyāyāṃ bhārataṃ paṭhanīyam ity uktaṃ tatra paṭhanayogyabhāratasārasaṃgrahaṃ catuśślokāṃ rūpāṃ āha pāteti śubhaṃ bhavet (fol. 7r 14)

Microfilm Details

Reel No. A 310/7

Date of Filming 05-04-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 07-08-2007

Bibliography