A 311-8 Mahābhārata

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 311/8
Title: Mahābhārata
Dimensions: 35 x 16.5 cm x 23 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1155
Remarks: Strīparvan w. comm. by Nīlakaṇṭha; A 305/3, A 309/12, B 258/1, B 263/3, A 307/3, A 306/6, B 258/4–259/1, B 261/3, A 306/7, a 306/8, A 309/6, A 311/8, B 251/4, B 256/4, and B 261/2 form a series

Reel No. A 311-8

Inventory No.

Title Mahābhārata - Strīparvan

Remarks with Nīlakaṇṭha's commentary

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35 x 16.5 cm

Binding Hole(s) none

Folios 23

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title bhā.strī. and in the lower right-hand margin under rāmaḥ

Scribe Lokamaṇiśarman

Date of Copying saṃvat 1913

Place of Deposit NAK

Accession No. 4/1155

Manuscript Features

The commentary is written on the upper and lower margins.

Excerpts

Beginning of the basic text

śrīgaṇeśāya namaḥ ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamam ||
devīṃ sarasvatīṃ vaica tato jayam udīrayet || 1 ||

janamejaya uvāca ||

gate bhagavati vyāse dhṛtarāṣṭro mahīpatiḥ ||
kim aceṣṭata viprarṣe tan me vyākhyātum arhasi || 1 ||

tathaiva kauravo rājā dharmaputro mahāmanāḥ ||
kṛpaprabhṛtayaś caiva kim akurvata te trayaḥ || 2 ||

aśvatthāmnaḥ śrutaṃ karma śāpaś cānyonyakāritaḥ ||
vṛttāṃtam uttaraṃ brūhi yadābhāṣata saṃjaya || 3 ||

vaiśaṃpāyana uvāca ||

hate duryodhane caiva hate sainye ca sarvaśaḥ ||
saṃjayo vigata⟪ḥ⟫prajño dhṛtarāṣṭram upasthitaḥ || 4 ||

saṃjaya u° ||

āgamya nānādeśebhyo nānājanapadeśvarāḥ ||
pitṛlokaṃ gatā rājan sarve tava sutaiḥ saha || 5 ||

pācyamānena satataṃ tava putreṇa bhārata || ghātitā pṛthivī sarvā vairasyāṃtaṃ vidhitsatā || 6 || (fol. 1v2–7)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

gate bhagavati vyāse ityādi strīparva ||
tatra prathamo dhyāyo vyākhyātaḥ gate || 1 | 3 ||
vigataprajñā vyāsadattaṃ divyaṃ jñānaṃ | 4 | 11 | (fol. 1v1)

End of the basic text

karṇam evānuśocan hi saṃdahye gnāv ivāhitaḥ ||
neha sma kiṃcid aprāpyaṃ bhaved api divi sthitaṃ || 24 ||

na ca sma vaiśasaṃ ghoraṃ kauravāṃtakaraṃ bhavet

evaṃ vilapya bahulaṃ dharmarājo yudhiṣṭ[h]iraḥ ||
vinadan duḥkhito rājan cakārāsyodanaṃ prabhuḥ 25

tato vineduḥ sahasā striyas tāḥ khalu sarvaśaḥ
abhito yā[ḥ] sthitās tatra tasminn udakakarmaṇi 26

tata ānāyayām āsa karṇasya saparichadāḥ ||
striya[[ḥ]] kurupatir dhīmān bhrātuḥ premṇā yudhiṣṭ[h]iraḥ 27

sa tābhiḥ saha dharmātmā pretakṛtyam anaṃtaraṃ
kṛtvottatāra gaṃgāyāḥ salilād ākuledriyaḥ 28 (fol. 22v3–6)

End of the commentary

neha smeti karṇe bhrātṝtve na jñāte sati tadanusāriṇām asmākaṃ kimapi durlabhaṃ nābhaviṣyan nāpi kauravāṇāṃ kṣayo bhaviṣyatīty arthaḥ 24

25 26 27 28 ||    || ❁ || ❁ || ❁ || (fol. 22v1, 7)

Colophon of the basic text

|| iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ strīparva samāptam idaṃ ||    ||
asyānaṃtaraṃ rājadharma tasyāyam ādyaślokaḥ ||
kṛtodakās te suhṛdāṃ sarveṣāṃ pāṃḍunaṃdanāḥ ||
viduro dhṛtarāṣṭraś ca sarvāś ca bharatastriyaḥ || 1 ||
śrīgoviṃdāya namaḥ ||    || śrīkṛṣṇāya namaḥ ||    || śrīrāmāya namaḥ || (fol. 23r2–4)

Colophon of the commentary

|| iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturddharavaṃśāvataṃsa-goviṃdasūrisūno[r] nīlakaṃṭhasya kṛtau bhāratabhāvadīpe strīparvādiprakāśaḥ samāptim agamat || 19 ||
samāptam idam ekādaśaṃ parva || 11 ||
saṃvat || 1913 || sālamiti śrāvaśudi || 12 || roja || 4 || mā likhitam idaṃ pustakaṃ lokamaṇiśarmaṇā śubham astu ||    || śubham ||    || śrīrāmacaṃdrāya namaḥ ||    || śrīḥ ||    || ❁ || ❁ || śrīḥ || ❁ || ❁ || ❁ || śrīḥ || ❁ || ❁ || ❁ || ❁ || (fol. 23r1, 5–6)

Microfilm Details

Reel No. A 311/8

Date of Filming 09-04-1972

Exposures 26

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 28-05-2013