A 319-10 Nepālavaṃśāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 319/10
Title: Nepālavaṃśāvalī
Dimensions: 22.5 x 9 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 2/96
Remarks:


Reel No. A 319/8

Inventory No. 47293

Title Nepālavaṃśāvalῑ

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 9.0 cm

Binding Hole(s)

Folios 13

Lines per Page 7

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/96

Manuscript Features

Fol 2v–3r is microfilmed twice.


Excerpts

«Beginning»


śrīgaṇapataye nama(!) ||

śrīpaśupataye ||

krameṇa varttamāne kaliyuge samastabhūpālamaulimālācaraṇāmbujasya rājā śrīmataḥ pṛthvīsthitā rājā himavataḥ himavataḥ śailamadhyevartini mahārathībhūtamaṇḍale bhṛṃgireśvarabhaṭṭārakaḥ prādurbhūtaḥ tadanugautamādibhiḥ ṛṣigaṇais tatra gotameśvarādayo devā(!) pratiṣṭhitāḥ anantare bhṛṃgareśvarabhaṭṭārakaśle(!)māntakavane viharati sma || neap nāmā gopālo babhūva | tasya kapilagavī vāgmati(!) vegatvātayā(!) kṣīradhārayā saṃsikte bhūpradeśe śrīmān paśupatiḥ prakāśitaḥ tena nepanāmnā gopālena paśupatiḥ(!) pratiṣṭhā kṛtaḥ(!) (fol. 1v1–6)


«End»


ādau nirjitya kāli(!)gaṇḍakyāṃ śrīrājyaṃ kṛtavān samvat 1846 sāla āṣāḍa(!) sudi 15 vāīsapaṣa jumalārājyaṃ nirjitya tata(!) paścāt samvat 1847 sāla pauṣaśudi 10 jājarkoṭa thapālā dullu daileṣa(!) āchāmachāma ḍoṭikumāu gaḍhavāla śrīnagaraharidvāra(!) tasya dachina gaṃgottarī uttaravadarikedāra ītyate(!) rājayaṃ nirjinma(!) || || (fol. 13r5–13v2)


«Colophon»

Microfilm Details

Reel No. A 319/10

Date of Filming 14-04-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 09-01-2013

Bibliography