A 319-23 Bhāgīrathīgaṅgāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 319/23
Title: Bhāgīrathīgaṅgāstotra
Dimensions: 24.5 x 7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1847
Acc No.: NAK 3/28
Remarks:


Reel No. A 319/23

Inventory No. 9271

Title Bhāgīrathīgaṅgāstotra

Remarks

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 7.0 cm

Binding Hole(s)

Folios 3

Lines per Page 5

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gaṃgāº and in the lower right-hand margin under the word rāmaº

Scribe

Date of Copying SAM 1847

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/28

Manuscript Features

Fols are disorder.

Excerpts

«Beginning»


❁ śrīgaṇeśāya namaḥ ||

oṁ

bhagavati bhavalīle maulimāle tavāṃbhaḥ-

kaṇam aṇuparimāṇaṃ prāṇino ye spṛśaṃti

amaranagaranārīcāmaragrāhiṇīnāṃ

vigamakalikalakāṃtaṃkam aṃke luṭhaṃti 1

brahmāṃḍaṃ khaṃḍayaṃtī haraśirasi jaṭā maullim ullāsayaṃtī

svarlokād āpataṃtī kanakagiriguhāgaṃḍaśail〈o〉[e] skhalaṃtī

kṣoṇīpṛṣṭhe luṭhaṃtī duritacayacamūṃ nirbharaṃ (bharchayaṃtī)

pāthodhiṃ pūrayaṃtī suranagarasaritpāvanī naḥ punātu | (fol. 1v1–5)


«End»


bhagavati tava tīre nīramātrāśano[ʼ]haṃ

vigataviṣayatṛṣṇāḥ(!) kṛṣṇam ārādhayāmi

sakalakaluṣabhaṃge svargasopānasaṃge

taralatarataraṃge devi gaṃge prasīda 9


mātar jāhnavi śaṃbhusaṃgamilete maulau nibaddhāṃjaliṃ

tvattīre vapuṣo vamānasamaye nārāyaṇāṃghridvayaṃ

sānaṃdaṃ smarato bhaviṣyati mama prāṇaprayāṇotsave

bhūyād bhaktir avicyutā hariharādvaitātmikā śāśvatī 10 (fol. 3r2–6)


«Colophon»


iti śrīmatsaṃ(!)karācāryyaviracitaṃ bhāgīrathīgaṃgāstotraṃ saṃpūrṇam

saṃvat 1847 ||

Microfilm Details

Reel No. A 319/23

Date of Filming 17-04-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 18-01-2013

Bibliography