A 32-10 Śabdāloka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 32/10
Title: Tattvacintāmaṇi
Dimensions: 36 x 5 cm x 137 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/770
Remarks:

Reel No. A 32-10

Title Śabdāloka

Remarks Commentary on Tattvacintāmaṇi, Śabdakhaṇḍa, by Gaṅgeśa

Author Jayadeva

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Maithilī

Material palm-leaf

Size 36.0 x 5.0 cm

Folios 137

Accession No. 5-770

Manuscript Features

Excerpts

Beginning

oṃ oṃ namo vighneśāya ||

na jāne śrī jāne vicaritum iha granthagahane
samarthā naivārthān adhigamayituṃ nirmmitir api |
tathāpy etāvatyām api kila vigatyām aham iha
pravṛtto yat tasmiṃs tava caraṇasevaiva śaraṇam ||

atheti ihāthaśabdasyānantaryyavacanatvena tatra cāvadhitvenopasthitasyopamānanirūpaṇasyaiva prāptatvāt tasya ca siddhatvenopasthitau varttamānānārthakalaṭpratyayāntatvena sādhyatvenopasthite śabdanirūpaṇe siddhasādhyasamabhivyāhāralabhyasya hetuhetumadbhāvasyopamānanirūpaṇānantaraṃ pratibandhakāpagame 'vasarasya vā saṅgatitvaṃ sūcyate, uddeśe pi tatsaṅgater eva bījatvād iti, na copamānaśabdayor upajīvyopajīvakabhāvāniyamaḥ, samānaviṣayakaśabdasyopamānopajīvakatvāt, ta tūpamāne pi tathā tasya bhinnaviṣayakaśabdopajīvakatvāt, (fol. 1v1-4)

End

anyathā 'laukikamudgādipadasyāpy arthānupasthāpakatvaṃ, āvaśyakasaṅketakavākyād eva vākyārthībhūtatadarthopasthiteḥ | yatra śabdād amum arthaṃ pratyemīty anuvyavasāyo vinigamaka uktaḥ, so pi ceṣṭāto 'mum arthapratyemīty (ac °iti) anuvyavasāyasatve ⟪nni⟫ na nirṇṇāyaka ity asurasād (?) āha, athaveti, atrāpi pramāṇāntarakalpanāgauravaṃ mūlaṃ, ata eva samayādhīnapravṛttikatvaṃ yad eva vibhaktisamabhivyāhārasahakāritāvacchedakatvenoktaṃ, tad eva vibhājakopādh⟪y⟫itvenocyatām ato na vibhāgavyāṣāta(?) ity api nirastaṃ, sati pramāṇabhede 'nugamakaveṣaṇad iti ‥ iti mahāmahodhyāya(!) tarkāṭavīsañcaraṇapañcānanamiśraśrījayadevaviracitaḥ śabdālokas sāṅga iti || vighneśāya namaḥ || (127r5-7) (exp. 140)

Microfilm Details

Reel No. A 32/10

Date of Filming 14-09-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2002