A 32-1 Khaṇḍakhādya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 32/1
Title: Khaṇḍakhādya
Dimensions: 33 x 4 cm x 126 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Jyotiṣa
Date: LS 316
Acc No.: NAK 1/1697
Remarks:


Reel No. A 32-1

Inventory No. 33591

Title Khaṇḍakhādyaṭīkā

Remarks also called Khaṇḍakhādyakaṭīkā

Author Śrīdatta

Subject Jyotiṣa

Language Sanskrit

Text Features commentary on Brahmagupta’s Khaṇḍakhādya or Khaṇḍakhādyaka, text on astronomical calculations

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 33.0 x 4.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 126+2

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Scribe Sudhādhara

Date of Copying LS 316

Place of Copying Tegharāgrāma

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

The MS proper ends with the colophon on fol. 123r. The same scribe has continued on fols. 123v–126r with some other astrological, or rather, gaṇita text.

Exposures 2–4 show two more fols., one being empty, the other one belonging to some other astrological text written in Maithili characters. Moreover, exps. 133–134 show another additional fol., written in Maithili characters and numbered “46”, of some other gaṇita text.

There is a short description of this MS in BSP vol. 1 p. 39 no. 61.

Excerpts

Beginning

oṁ namo nārāyaṇāya ||

yaḥ kaumudīkumudaketakakundavṛnda-

śubhrābbhraśaṅkhaśaradabbhrasamānakāntiḥ |

prothāgravisphuraṇanirgatadantabhābhiḥ

śvaityaṃ vaman sa mama tuṣyatu vāhavaktraḥ ||

vedanyāyakaṇādapāṇinimatajyotiḥpurāṇāgama-

cchandonāṭakakāvyakoṣabharatā〇laṅkārapāthonidhiḥ |

śaśvanmā[[nya]]vadānyadhanyavilasatsaujanyapuṇyonnataḥ 

śrīmān eṣa nageśvaro vijayate sūktyekaratnākaraḥ ||

tatsūnunā sakalasajjanasannatena

śrīdattaśarmmaguṇinā guṇināṃ matena |

brahmapraṇītagaṇitānugatānavadyaṃ

vyākhyāyate sphuṭagirā varakhaṇḍakhādyam ||

tat prathamato sya śāstrasya sambandhābhidheyaprayojanā〇ni pravṛttyaṅgāny ucyante tatra ābrahmādivinisṛto vedas tadaṅgaṃ jyotiḥśāstram iti sambandhaḥ tathā coktaṃ gargeṇa maharṣiṇā

vedā hi yajñārtham abhipravṛttāḥ kālānupū〇rvā vihitāś ca yajñāḥ |

tasmād idaṃ kālavivekaśāstraṃ yo jyotiṣaṃ veda sa veda vedam

iti grahagatijñānaṃ darśapaurṇṇamāsādijñānañ cābhidheyaṃ tathā ca brahmagupta eva vakṣyati iti khaṇḍadhādyakam idaṃ tṛptyarthaṃ grahagatikṣudhārttānām iti grahagatijñānena darśapaurṇṇamāsoparāgā(fol. 2r1)gādijñāne tātkālikavedabodhitayāgasnānadānādiphalābhisandhānena svargaprāptibrahmārppaṇādinyāyena mokṣaprāptir iti prayojanam |

(fol. 1v1–2r1)

End

atha śukrasya śaneś ca ||

sitaśīghre śaśi〇digbhir vvikalā hānis tathārkkaje ca dhanam

iti || saṃskṛtā devāhargaṇāt śaśidigbhi101r vvikalātmakaṃ bhāgam ādāya labdhaṃ śukrasya vikalāsu śodhayet tad eva śaner vikalā〇su dadyāt | athottarapātasya || kṛtakhāgnibhis tu labdhaṃ vikalāyām auttare pāta iti || atra pūrvvāryāto dhanam iti lagati tena tasmād eva saṃskṛtāhargaṇāt caturadhikaśatatrayeṇa 304 bhāgaṃ gṛhītvā uttarakathitapātasya vikalāsu deyam || atha śaśikendrasyāroḍhapātasya ca ||

khajinaiḥ śaśīndrabāṇaiḥ śaśikendraṃ bāhukaś ca vikalikārahitāv

iti || tasmād eva saṃskṛtāhargaṇāt khajinaiḥ 240r bbhāgam ādāya candrasya vikalāsu heyam tasmād eva ca saṃskṛtāhargaṇāt śaśīndrabāṇai511r bbhāgam ādāya labdham āroḍhakhaṇḍakhādyarāhor vvikalāsu heyam || evaṃkṛte gāḍavabījaśuddhā 〇 grahā bhavanti || apareṣān tu ⟪grahāṇāṃ⟫ bījānāṃ muñjānasyaivānugamanāt muñjānopagraheṇaiva gatārthatvād vyākhyānaṃ na kṛtam iti ||

lambākṣakarṇṇapadavārgakarāṅgulādi-

vikṣe〇pavargaganacāriśater (!) vvimūḍhāḥ | śrīdattaśarmmasuvikāśitakhaṇḍakhādyam

āsvādya yāntu sudhiyo gaṇakottamatvam || ❖ ||

(fol. 122v3–123r4)

Sub-colophons

iti miśramahopādhyāyaśrīnageśvarātmajaśrīśrīdattakṛtau khaṇḍakhādyaṭīkāyāṃ tithyadhikāraḥ samāptaḥ || ❖ ||(fol. 37v2–3)

iti śrīśrīdattakṛtau khaṇḍakhādyaṭīkāyāṃ tā〇rāgrahādhi⟪..⟫kāro dvitīyaḥ || ❖ ||

(fol. 46v4)

iti miśramahopādhyāyaśrīnageśvarātmajaśrī〇śrīdattakṛtau khaṇḍakhādyaṭīkāyāṃ tripraśnādhikāraḥ samāptaḥ || ❖ || (fol. 59v4)

iti miśramahopādhyāyaśrīnageśvarātmajaśrīśrīdattakṛtau khaṇḍakhādyaṭīkāyāṃ candragrahaṇādhikāraḥ || ❖ || (fol. 71v5)

iti miśramahopādhyāyaśrīnageśvarātmajaśrīśrīdattakṛtau khaṇḍakhādyaṭīkāyāṃ ravicandragrahaṇaparilekhādikam || ❖ || (fol. 90v1–2)

iti miśramahopādhyāyaśrīnageśvarātmajaśrīśrīdattakṛtau khaṇḍakhādyaṭīkāyā⟪ṃ⟫m udayāstādhikāraḥ || ❖ || (fol. 102r1)

iti miśramahopādhyāyaśrīnageśvarātmajaśrīśrīdattakṛtau khaṇḍakhādyaṭīkāyāṃ śṛṅgonnatyadhikāraḥ || ❖ || (fol. 106v3–4)

iti miśramahopādhyāyaśrīnageśvarātmajaśrīśrīdattakṛtau khaṇḍakhādyaṭīkāyāṃ grahayuddhasamāgamādhikāraḥ || ❖ || (fol. 115v3–4)

iti miśramahopādhyāyaśrīnageśvarātmajaśrīśrīdattakṛtau khaṇḍakhādyaṭīkāyāṃ tārāvikṣepaḥ || ❖ || (fol. 121r4–5)

Colophon

iti miśramahopādhyāyaśrīnageśvarātmaja〇śrīśrīdattakṛtau khaṇḍakhādyaṭīkāyāṃ gāḍavabījavyākhyānaṃ samāptā ceyaṃ ṭīkā || ❖ || la saṃ 316 śrāvaṇapūrṇṇimāyāṃ gurau tegharāgrāme śrīsudhādhareṇa svārthaṃ likhiteyaṃ khaṇḍakhādyaṭīketi || śubham astu ||

(fol. 123r4–5)

Microfilm Details

Reel No. A 32/1

Date of Filming 13-09-1970

Exposures 138

Used Copy Berlin

Type of Film negative

Remarks the following fols. have been microfilmed twice: 1v–2r; 25v–26r; 169v–170r

Catalogued by OH

Date 11-01-2006