A 32-2 Sārāvalī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 32/2
Title: Sārāvalī
Dimensions: 29 x 5 cm x 88 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/706
Remarks:


Reel No. A 32-2

Inventory No. 63033

Title Sārāvalī

Author Kalyāṇaśarman

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 29.0 x 5.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 39

Lines per Folio 6–7

Foliation letters in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/706

Manuscript Features

The following fols. are extant: 11–19; 40–45; 47–49; 52–59; 81–82; 89?; 85–88; 91–99; 130–131; 133.

The MS starts in the middle of the ādhānādhyāya and end amidst the navāṃśaphalādhyāya.

Some 15 fols. are slightly damaged at the margins or worm-eaten, on a few the writing has been partly rubbed off.

Exposure 2 show a wooden cover leaf.

The scribe uses the akṣara tha to fill in or indicate missing portions of the text.

Excerpts

Beginning

-ruṣatritayan tadā garbhe |

kanyāmīnāṃśasthān viha〇gān udayañ ca yuvatibhāgagataḥ ||

paśyati śiśiragutanayaḥ kanyātritayan tadā garbhe ||

+++mātāpitarau śukraravī śasiśanī niśāyān tu 〇 ||

mā(!)bhaginīpitṛvyo (!) vipayayā (!) kīrttito yavanaiḥ |

lagnād viṣamarkṣanatāt pi⟪tṛ⟫tuḥ pitṛvyasya ⁅kheca⁆ra (!) śaḥstaḥ (!) ||

mātṛ(bha)ginījananyoḥ samagṛhago 〇 nyo tpathā (!) bheṣu ||

māsesv ādhādiṣu (!) ⟪bhaṃ⟫ garbhasya yathākrameṇa jāyante ||

saptaṣu kalalāṇḍakasākṣāsthitvagromacetanatā |

māse ṣṭame tha tṛṣṇā kṣudhā ca na〇vame ta⟪dve⟫thodvegaḥ ||

daśame tato tipūrṇṇe (!) pakvam iva phalam patati garbhaḥ |

śukrārajā(!)raviśaśisauribudhavilagnarāśipādivyāḥ (!) ||

māsapataya〇ḥ syur etai (!) garbhaśya śubhāśubhaṃ cintyaṃ |

utpātakrūrahate tat syā (!) sasyādhipe (!) patati garbhaḥ ||

lagnagṛhe vā hetur yogo sau garbhapatanasya |

athavā ni〇sekakāle vilagnasaṃstho yadā rudhiracandreṇa ||

tadgrāmagate thavendro tad īkṣite nispatati garbheḥ (!)

horenduyutaiḥ saumyas (!) trikoṇalābhāthagvāmbu(!)saṃ〇sthair vā ||

prajane ca su⟪..⟫khī garbhaḥ pāpai (!) duścikṛlābhasthaiḥ (!) |

(fol. 11r1–7)

End

śyāmo gurur mṛgākṣo mṛduḥ kṛṣasphikkyaśauru(!)cara(fol. 133v1)ṇaḥ syāt |

vṛttamuro (!) bhujāṃśa (!) ṣaṣṭhe bhīru〇ś ca bahubhāṣī ||

dūrvāṅkurā(bha)ś capalaḥ s⟪a⟫[[i]]⟨⟨pta⟩⟩tanetraḥ saptame rthavān sunasaḥ |

kulaṭāratir aśānto viśālavistīrṇṇamūrttiḥ syāt || 〇

vānaramukhaḥ pravaktā kharatvag unnatanuś (!) ca guhyagadaḥ |

hiṃsānṛtaghātataraḥ (!) suhṛtpriyograḥ sadāṣṭamajaḥ ||

dīrghaḥ kṛśo vi〇hārī vyastalalāḥ(!)śra⟪ṣā⟫vo śvavadanaś ca |

bahvabhidhānābhirataḥs (!) tv anṛjur navamāṃśajo bhavati ||

samakṛṣṇatanu (!) lubdas (!) tatpūrvvārddhe naro 〇 ntyakarmā syāt |

nīca (!) prakṛtiviru⟪.o⟫ddho viṣamākṣanirīkṣaṇe (!) vṛṣasyādye ||

gambhīradṛg alasātmā vitatāṃśaḥ srutimukhaḥ pralaghum (!) eva |

pratikūlakarmamithyābahupralāpī viruddhadāra..ta ||

gaurāṅga (!) sta(bdh)ākṣo bahubhṛtyo vittaśīlasaṃyuktaḥ |

dharmajño 〇 bahubhṛtyo vṛṣatṛtīye bhavet (!) manujaḥ ||

hrasvo ṭanaḥ suroṣo meṣākṣaḥ piṅgalas tv amarthayutaḥ (!) |

(fol. 133v1–6)

Sub-colophons

sārāvalyāṃm (!) adhānavi⟪dha⟫vi (!) || ❁ || (fol. 12v5)

sārāvalyāṃ sūtikādhyāyaḥ || 50 ||(fol. 15v2)

sārāvalyāṃm (!) ariṣṭādhyāyaḥ || ❁ ||(fol. 18v3–4)

sārāva〇lyāṃ karmacintā || ❁ || (fol. 82v1)

sārāvalyām evamā….kayātrādhyāyaḥ<ref name="ftn1">I.e. lokayātrādhyāyaḥ.</ref> || ❁ || (fol. 87r2)

naṣṭajātakā〇dhyāye drekānaguṇāḥ || ○ || (fol. 133r1)

Microfilm Details

Reel No. A 32/2

Date of Filming 13-09-1970

Exposures 50

Used Copy Berlin

Type of Film negative

Remarks fols. 49v and 52r have been micro-filmed twice

Catalogued by OH

Date 12-11-2005


<references/>