A 32-3 Ṣaṭpañcāśikā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 32/3
Title: Ṣaṭpañcāśikā
Dimensions: 32 x 5 cm x 31 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1606
Remarks:


Reel No. A 32-3

Inventory No. 63720

Title Ṣaṭpañcāśikā

Remarks also known as Horāṣaṭpañcāśikā

Author Pṛthuyaśas?

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 32.0 x 5.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 32 + 5

Lines per Folio 6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1606

Manuscript Features

There are five additional fols. of another text (exp. 2–8, fols. 1v–5v) appended to this MS. They are only fragments of some religious text, the writing (Newari characters) has been rubbed of in many places.

7; 6; 10; ?; 12; 15; 27–29; 26; 30–41; 43; 47–48; 59?; 61–62; 64–67. According to the original numbering, fol. 67 was numbered “46”.

Excerpts

Beginning

dūragatasyāgamanaṃ sutadhanasahaje sthitai (!) grahair lagnāt |

saumyair naṣṭaprāptir laghvāgamanaṃ guruśitābhyāṃ ||

jāmitre tv atha ṣaṣṭhe vā grahaḥ kendre thavā sūtiḥ |

proṣitasyāgamaṃ vidyāt trikoṇajñaśite pi vā ||

(exp. 10 bottom = fol. 6r1–2)

saumyā jalarāśisthās tṛtīyadhanakendragāḥ śite pakṣe | (exp. 11top=fol. 6v6)

caṃdre vāpy udayagate jalarāśisthe va(ṃ)ded varṣaṃ ||

puṃvargalagnagate pu(ṃ)grahadṛṣṭe balānvite puruṣaḥ |

yugme strīgrahadṛṣṭe (ʼ)strībudhayukte tu garbhayutā ||

bālaṃ kumārīñ ca śaśī buddhañ ca vṛddhāṃ śaniḥ sūryaguruprasṛtāṃ |

strīkarkaṣāṃ somaśitau prakuryād evaṃ vadet syāt puruṣeṣu caivaṃ ||

ātmāsamaṃ lagne gatais tṛtīyagai (!) bhrātaraṃ sutaṃ su〇tagaiḥ |

mātā vā bhaganī vā caturthagais śatrugaiḥ śatruṃ ||

jāyā saptamasaṃsthair navame dharmmāśitaṃ gurudaśame |

svāṃśapatimitra〇śatruṣu tathaiva vācyaṃ balayuteṣu ||

caralagne carabhāge madhyāt bhraṣṭe pravāsaciṃtā syāt |

bhraṣṭasaptamabhavanāt punanivṛtto (!) 〇 yadi navakrī ||

aste śitaravicakre paradārebhye (!) gurubudhaveśyaṃ |

caṃdre śaśibaddh(e) [[va]]yasān tathāṃ(tya)jātāsu mandena ||

maṃdaḥ pāpasameto lagnan navamo rkaśubhayutaḥ śubhair dṛṣṭaḥ |

rogārttaḥ paradeśe cāṣṭamagomṛtukara (!) eva ||

saumyayuto rkaḥ saumyeḥ (!) saṃdṛṣṭacāṣṭamakṣe ʼpi |

tasmād deśād a(v)yaṃgatasavācyaḥ pitā tasya ||

aṃśakā (!) jāyate dravyaṃ drekāṇāt taskarā smṛtā |

rāśibhyaḥ kālanirdeso vayojātis tu la〇gnapāt ||

pra⟪snaṣṭa⟫[[śnaṣaṭpa]]paṃcāsikā || 16 ||

(exp. 8 bottom – 9 top = fol. 7r1–7v2)

End

horādido jagur idaṃ sūtāv abalo daśā〇dhipāriś ca |

aśubhaphaladaś ca sāṃpratam udaye saumyo pi neṣṭaphalaḥ ||

saṃprataśubhadaḥsūtau balānvito yo daśādhimitraṃ (!) ca |

pāpo pi sa śubhadaḥ syāt ślokaḥ śāstroditaś cātra ||

saumyo py atītacirabhāviphalo na yojyaḥ

pāpo py asāṃprataphalo ripunirjitaś ca |

pākādhipāsuhṛdanaṣṭakavarggaśuddhaḥ

svalpo phalaś ca dina⟪bhāṃ⟫[[tāṃ]]śavidhis tathā syāt ||

saumyan daśādhināthaṃ lagn(e) vāṃcchanti kecid ācāryāḥ |

pāpañ copacayastha⟪nna⟫[[n ta]](d)vilagne ta⟨⟨tra ca⟩⟩[[d vacaḥ]] ślokau ||

saumyagraheṣu lagneṣu śubham e〇kāntaniścitaṃ |

pāpagrahodaye yātur asaṃśayam aśobhanaṃ ||

tasmāt krūraṃ daśā⟪yā⟫[[pha]]laṃ yātu vīryaguṇānvitaṃ 〇 |

kuryād upacayarkṣeṣu na vilagne kathañ cana ||

tac ca viru⟪ddhan te⟫[[ddhe te]]ṣāṃ katham anyadaśāsu dāsyate saphalaṃ |

evaṃ phala〇sya nāśaṃ vrati (!) hi sarvaśya phalalipsuḥ ||

tasmān nekānto yaṃ jātakam ālokya nirdiśet sad aśat |

ślokai (!) vṛtta⟪ś cai⟫[[ñ cai]]daṃ prāha vaśiṣṭo maṇitthaś ca ||

rakṣakā varddhakāś caiva ye syur janmani nāya-

(exp. 40 bottom – 41 = fol. “67”r5–v6)

Microfilm Details

Reel No. A 32/3

Date of Filming 13-09-1970

Exposures 42

Used Copy Berlin

Type of Film negative

Remarks fol. 7v–6r have been microfilmed twice

Catalogued by OH

Date 31-01-2006