A 32-5 Jyautiṣaratnasaṅgraha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 32/5
Title: Jyautiṣaratnasaṅgraha
Dimensions: 32 x 4.5 cm x 45 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:


Reel No. A 32-5

Inventory No. 24918

Title Jyotiṣaratnasaṅgraha

Subject Jyotiṣa

Language Sanskrit

Text Features Metrical work on astrology in the anuṣṭubh metre. At least two works of this title are known, one of Govinda Paṇḍita, another of Rāma Paṇḍita.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 32.0 x 4.5 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 45

Lines per Folio 6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/352

Manuscript Features

Out of the originally 59 fols., the following are extant: 1–20; 24–31; 33 (?); 35–39; 41–46; 48–51; 56?. There are two more fols. on exp. 3–5 containing a list of contents (sūcipattra) of the text, mentioning fols. 1–59.

The writing on a few fols. is partly rubbed off. Fols. 25–26 and 33 (?) are damaged.

Exp. 2 shows a wooden cover leaf with the label of the NAK giving the text’s name as jyautiḥśāstrasaṅgrahaḥ.

Excerpts

Beginning

❖ oṁ namaḥ sūryāya ||

indīvaradalaśyāmaṃ pītāmbaradhara (!) hariṃ |

natvāttra kriyate yatnāt (!) jyotiḥśāstram anuttamaṃ ||

śaśāṅkatārayoḥ śuddhiḥ karttavyā sarvvakarmmasu⟪ḥ⟫ |

grahāṇām api sarvveṣāṃ tacchuddhau hi viśuddhatā ||

janmatriṣaṭsaptadaśa[[ḥ]] e〇kādaśaḥ ś⟪ā⟫aśī śubhaḥ |

dvicatuḥṣaḍaṣṭanavagatās tārāḥ śubhā matāḥ ||

tithir ekaguṇā proktā vāraś caiva caturguṇaḥ |

ṛkṣaṃ ṣoḍaśam ity āhuḥ yogaś cāpi 〇 śatādhikaḥ ||

[[sahasrād adhika (!) sūryaś candro lakṣaguṇādhikaḥ |

varjayitvā balaṃ sarvvaṃ tasmāc candrabalaṃ balaṃ ||]]

syāj janmatār⟪ā⟫ayā mṛtyur vittanāśas tṛtīyayā⟨⟨ṃ⟩⟩ |

mṛtyuḥ pañcamatārāyāṃ mṛtyuḥ sastama(!)tārayā⟪ḥ⟫ ||

sarvvam aṅgalakāryāṇi triṣu janmeṣu (!) kāra〇yet |

vivāhaṃ bhaiṣajaṃ yānaṃ śrāddhaṃ caiva vivarjjayet ||

janmanakṣatraga⟪..⟫ś candraḥ praśastaḥ sarvvakarmmasu |

kṣaurabheṣajavādādhva⟪karttaneṣu⟫[[dhānyādiṣu]] ca taṃ tyajet || ○ || 〇

śaśāṅkatārāśuddhi[[ḥ]] || ○ ||

(fol. 1v1–4)

End

|| ❖ || māghanirṇṇayaḥ || ❖ ||

phālguṇe māsi kṛṣṇāyā yā bhaveta caturddaśī |

tasyān tu tāmasī rātriḥ śivarātre bhya (!) bh⟪a⟫[[i]]dhīyate ||

phālgunāmalapakṣasya puṣyarye (!) dvādaśī yadā | 〇

gaurindavādaśā(!)nāmnā mahāpātakanāśanī ||

yad icched vipulān bhogān candrasūryagrahopamān |

prātasnāyī bhavet (!) nityaṃ dvau māsau māghaphālgunau ||

devān pitṝn samabhyarcya sarvva〇pāpaiḥ pramucyate || ○ ||

phālgunanirṇṇayaḥ || ○ ||

caitre kṛṣṇapratipa⟪..⟫[[di]] yaḥ pibec cūtamañjarī (!) |

sarvvakāmārthasaṃsiddhiḥ (!) sadyaḥ prāpnoti mānavaḥ ||

pānamantraḥ || ○ || 〇

agradūtam vasantasya mā⟪..⟫[[ka]]ndakusuman tava |

sacandanam pibāmy adya sarvvakāmārthasiddhaye ||

caitramāsi śitāṣṭamyāṃ ye pibaṃti punarvvasuḥ |

aśokasyāṣṭakalikā na te ⟪..⟫ [[śo]]〇kam avāpnuyuḥ ||

pānamantraḥ || ○ ||

tvām aśoka ⟪..⟫[[ha]]rābhīṣṭa (!) madhumāsasamudbhava |

pibāmi śokasantapto mām aśokaṃ sadā kuru ||

muṇḍāyā[[ḥ]] phalam ekan tu pibatmī (!) ⁅astaṃ⁆gate ravau |

viṣan na kramate tasya yāvad dando na pūryate || ❖ ||

caitranirṇṇayaḥ || ❖

nāmadheyaṃ daśaṃmyāñ (!) ca dvādaśyām api kāra[yet]

(fol. 56v1–6)

Microfilm Details

Reel No. A 32/5

Date of Filming 13-09-1970

Exposures 51

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 11-01-2006