A 32-7 Nyāyakusumāñjaliprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 32/7
Title: Nyāyakusumañjaliprakāśa
Dimensions: 36.5 x 5.5 cm x 158 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1645
Remarks:

Reel No. A 32-7

Title Nyāyakusumāñjaliprakāśa

Author Vardhamāna

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Maithilī

Material palm-leaf

Size 36,5 x 5,5 cm

Binding Hole 1, in the centre

Folios 158

Lines per Folio 6

Foliation figures in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1645

Manuscript Features

With marginal corrections by the same hand. The scribe frequently uses dots, space or non-application of sandhi in order to indicate the structure of the text. Missing folios: fol. 33 and 113.

Two extra folios at the end written by another hand, 7 lines per folio, a little smaller than the others, damaged by worms.

Excerpts

Beginning

❖ oṃ namo mahāgaṇeśāya ||

bhaktānāṃ kāmadas tuṣṭo ruṣā kāmaṃ dahann api |
api jñānamaya[[ḥ]] sthāṇur yas tam īśaṃ stuvīmahi ||
yataḥ prakāśate jyotir api vācām agocaraḥ
kāyena manasā vācā parāṃ vācaṃ namāmi tāṃ ||
nyāyāmbhojapataṅgāya mīmāsā(!)pāradṛśvane |
gaṅgeśvarāya gurave pitre bhavate namaḥ ||

sadācārānumitaṃ śrutibodhitakarttavyatākaṃ prāripsitapratibandhakavighnavighātakam iṣṭadevatākīrttanarūpaṃ sacchabdaprayogarūpañ ca maṅgalam ācarann eva prayojanābhidheyasambandham āha satpakṣeti, eṣo 'nagho vākyadoṣarahitaḥ vi[[ṣa]]yāśuddheḥ pūrvārddhenaiva nirāsati, nīyate prāpyate vivakṣitārthasiddhir aneneti (1v1-4) (exp. 004)


End

pratyakṣādibhir iti – yasyeśvarasya mukhavīkṣan(!)aikavidhurai(!) ddharmmigrāhakamānabādhitaiḥ pratyakṣādibhir vvirodhodayo adharodayoḥ(!) ata eva dūre sarvvam anuvidheyaṃ vapyaṃ(!) yasya asamāgamā(!) svacchandā cetanāntarāprayojya yo līlātmaivotsavo yasya sa tathā duḥkhābhāvaikanidānatvāt, ata evodbhavad atiśraddhā vayan taṃ devānām api devaṃ stutyaṃ prapadyāmaha ity arthaḥ || (fol. 161v3-5)


Colophon

iti kusumāñjaliprakāśes(!) tritīyastavakasampūrṇṇaḥ || oṃ ||

āgatāḥ prathamam āhitagarvvaṃ kūlasīnmi(!) sukhitā iva tasthuḥ |
vānarā valitakasvara‥ndhaṃ nīradhau nidadhire nayanāni ||

nāgrātam kamalaṃ na vā kamalinī hastena saṃśīlitā
bhuktaṃ naiva bisāṅkuran tad amunā pītan na śītaṃ payaḥ |
dhig daivasya rahasyam astu yad asāv asyāṃ sarasyām ayaṃ
paṅkte kevalam eva jīryyati ciraṃ cintājano(!) diggajaḥ || (161v5-6)


extra folio

anyac ceti prameyaṃ vācyam ity apera(!)vyāpter anuśayāna āha | apara iti sādhubhir bbhāṣita[[vya]]m ity atra kiṃ ⁅sā⁆+⁅tva⁆m ity ākṣipati nanv iti pūrvvañ ca paṅkajapadasādhutvaprasaṅgena tac ciṃteti na paunaruktyam ity avadheyaṃ | nanu ni[[ḥ]]śabdasya sādhu⁅tva⁆m evety ata āha apabhraṃśeti arautasyāsādhutvam evety ataḥ ⁅ta⁆theti - asādhutvābhyupagama ity arthaḥ | (exp. 168a1-3)

Microfilm Details

Reel No. A 32/7

Date of Filming 14-09-1970

Exposures 171

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2003